________________
श्रीस्थानाङ्गसूत्र
वृतिः
॥ ३३४ ॥
सिद्धिश्चासौ गतिश्चेति वा सिद्धिगतिः, गतिरिह नामप्रकृतिर्नास्तीति । अनन्तरं सिद्धिगतिरुक्ता सा चेन्द्रियार्थान् कषायादींश्चाश्रित्य मुण्डितत्वे सति भवतीतीन्द्रियार्थानिन्द्रियकषायादिमुण्डांश्चाभिधित्सुः सूत्रत्रयमाह—
पंच इंदियत्था पं० तं० – सोतिंदियत्थे जाव फासिंदियत्थे १ । पंच मुंडा पं० तं० – सोतिंदियमुंडे जाव फासिंदियमुंडे २, अहवा पंच मुंडा पं० तं० – कोहमुंडे माणमुंडे मायामुंडे लोभमुंडे सिरमुंडे ३ ( सू० ४४३) अहेलोगे णं पंच बायरा पं० तं०— पुढविकाइया आउ० वाउ० वणस्सइ ओराला तसा पाणा १, उडलोगे णं पंच बायरा पं० तं० एवं तं चैव २, तिरियलोगे णं पंच बायरा पं० तं० — एगिंदिया जाव पंचिंदिता ३ । पंचविधा बायरतेङकाइया पं० तं० - इंगाले जाला मुम्मुरे अच्ची अलाते १, पंचविधा बादरवाउकाइया पं० तं०—पाईणवाते पडीणवाते दाहिणवाते उदीणवाते विदिसवाते २, पंचविधा अचित्ता वाउकाइया पं० तं० – अकंते धंते पीलिए सरीराणुगते संमुच्छिमे ३ ( सू० ४४४) 'पंचे' त्यादि सुगमं, नवरं इन्दनादिन्द्रो - जीवः सर्वविषयोपलब्धिभोगलक्षणपरमैश्वर्ययोगात् तस्य लिङ्गं तेन दृष्टं सृष्टं जुष्टं दत्तमिति वा इन्द्रियं -श्रोत्रादि, तच्चतुर्विधं नामादिभेदात्, तत्र नामस्थापने सुज्ञाने, निर्वृत्त्युपकरणे द्रव्येन्द्रियं लब्ध्युपयोगौ भावेन्द्रियं तत्र निर्वृत्तिराकारः, सा च बाह्याऽभ्यन्तरा च तत्र बाह्या अनेकप्रकारा, अभ्यन्तरा पुनः क्रमेण श्रोत्रादीनां कदम्बपुष्प १ धान्यमसूरा २ तिमुक्तकपुष्पचन्द्रिका ३ क्षुरप्र ४ नानाप्रकार ५ संस्थाना, उपकरणेन्द्रियं विषयग्रहणे सामर्थ्य, छेद्यच्छेदने खङ्गस्येव धारा, यस्मिन्नुपहते निर्वृतिसद्भावेऽपि विषयं न गृह्णातीति, लधीन्द्रियं यस्तदावरणक्षयोपशमः, उपयोगेन्द्रियं यः स्वविषये व्यापार इति, इह च गाथाः - " इंदो जीवो सव्वोवल
Jain Educatiational
For Personal & Private Use Only
५ स्थाना०
उद्देशः ३
मुण्डाः
पञ्चबाद
रवादर
तेजो बाद
राचित्त
वायवः
सू० ४४३४४४
॥ ३३४ ॥
Cainelibrary.org