SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ वाचक! ज्येष्ठार्येत्यादि, खिंसितं-जन्मकर्माद्युद्घट्टनतः परुषं-दुष्ट शैक्षेत्यादि 'गारंति अगारं-गेहं तद्वृत्तयो अगारस्थिता-गृहिणः तेषां यत्तदगारस्थितवचनं पुत्र मामक भागिनेयेत्यादि, उक्तं च-"अरिरे माहणपुत्ता अब्बो ब-1* प्पोत्ति भाय मामोत्ति । भट्टिय सामिय गोमिय (भोगि) (लहुओ लहुआ य गुरुआ य ॥१॥) त्ति [अरे रे ब्राह्मण| पुत्र बप्प! भ्रातः माम इति भर्तः स्वामिन् भोगिन् लघुर्लघवो गुरवश्च ॥१॥] व्यवशमितं वा-उपशमितं वा पुनरुदीरयितुं न कल्पत इति प्रक्रमोऽवचनत्वादस्येति, अनेन च व्यवशमितस्य पुनरुदीरणवचनं नाम षष्ठमवचनमुक्तम्, गाथा-"खामिय वोसमियाई अहिगरणाई तु जे उदीरेंति । ते पावा नायव्वा तेसिं चारोवणा इणमो॥१॥” इति, क्षिामयित्वा व्युपशमितान्यधिकरणानि य एवोदीरयन्ति । ते पापा ज्ञातव्यास्तेषां चैषाऽऽरोपणा॥१॥] अवचनेषु प्रायश्चित्तप्रस्तारो भवतीति तानाह छ कप्पस्स पत्यारा पं० तं०-पाणातिवायस्स वायं वयमाणे १ मुसावायस्स वादं वयमाणे २ अदिन्नादाणस्स वादं वयमाणे ३ अविरतिवायं वयमाणे ४ अपुरिसवातं वयमाणे ५ दासवायं वयमाणे ६ इच्छेते छ कप्पस्स पत्थारे पत्थरेत्ता सम्ममपरिपूरेमाणो तट्ठाणपत्ते (सू० ५२८) छ कप्पस्स पलिमंथू पं० २०-कोकुतिते संजमस्स पलिमंथू १ मोहरिते सञ्चवयणस्स पलिमंथू २ चक्खुलोलुते ईरितावहिताते पलिमंथू ३ तितिणिते एसणागोतरस्स पलिमंथू ४ इच्छालोमिते मोत्तिमग्गस्स पलिमंथू ५ भिजाणिताणकरणे मोक्खमग्गस्स पलिमंथू ६ सव्वत्थ भगवता अणिताणता पसत्था (सू० ५२९) छव्विहा कप्पठिती पं० तं०-सामातितकप्पठिती छेतोवट्ठावणितकप्पठिती निविसमाणकप्पठिती णिव्विट्ठकप्पट्टिती जिणकप्पठिती Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy