________________
श्रीस्थानागसूत्रवृत्तिः
॥३७०॥
है वद् देशान्तरगतस्य त्वति तदनानुगामिकमिति, उक्तं च-"अणुगामिओऽणुगच्छइ गच्छन्तं लोअणं जहा पुरिसं स्थाना० इयरो य नाणुगच्छइ ठिअप्पईवोव्व गच्छंतं ॥१॥” इति [आनुगामिकोऽवधिर्गच्छन्तमनुगच्छति यथा पुरुष लोचनं
उद्देशः ३ इतरश्च स्थितप्रदीप इव गच्छन्तं नानुगच्छति ॥१॥] यनु क्षेत्रतोऽङ्गलासङ्ख्येयभागविषयं कालत आवलिकासङ्ख्थेयभा
अर्थावग्रगविषयं द्रव्यतस्तेजोभाषाद्रव्यान्तरालवर्तिद्रव्यविषयं भावतस्तद्गतसङ्ख्येयपर्यायविषयं च जघन्यतः समुत्पद्य पुनर्वृद्धिंविषयविस्तरणात्मिकांगच्छदुत्कर्षेणालोके लोकप्रमाणान्यसङ्ख्येयानि खण्डान्यसङ्खयेया उत्सपिण्यवसर्पिणीः सर्वरूपिद्रव्याणि | योऽवचप्रतिद्रव्यमसङ्ख्येयपर्यायांश्च विषयीकरोति तद्वर्द्धमानमिति, उक्तं च-"पइसमयमसंखेजइभागहियं कोइ संखभागहियं ।
नानि | अन्नो संखेजगुणं खेत्तमसंखेजगुणमन्नो ॥१॥पेच्छइ विवड्डमाणं हायंतं वा तहेव कालंपि” इत्यादि, [प्रतिसमयमसं
सू०५२५
५२७ | ख्यभागाधिकं कोऽपि संख्यभागाधिकं अन्यः संख्यातगुणं क्षेत्रमन्योऽसंख्यातगुणं ॥१॥ प्रेक्षते विवर्द्धमानेन हीयमानेन वा तथैव कालमपि] तथा यजघन्येनाङ्गलासङ्ख्येयभागविषयमुत्कर्षेण सर्वलोकविषयमुत्सद्य पुनः सक्लेशवशात् ४॥ क्रमेण हानि-विषयसङ्कोचात्मिकां याति यावदङ्गलासङ्ख्येयभागं तद्धीयमानमिति, तथा प्रतिपतनशीलं प्रतिपाति-उत्कर्षण लोकविषयं भूत्वा प्रतिपतति, तथा तद्विपरीतमप्रतिपाति, येनालोकस्य प्रदेशोऽपि दृष्टस्तदप्रतिपात्येवेति, आह च"उक्कोस लोगमित्तो पडिवाइ परं अपडिवाइ” इति ।[उत्कृष्टो लोकमात्रःप्रतिपाती परतोऽप्रतिपाती॥] एवंविधज्ञानवतां च यानि वचनानि वक्तुं न कल्पन्ते तान्याह-'नो कप्पती'त्यादि कण्ठ्यं, नवरं 'अवयणाईति नञः कुत्सार्थत्वात् कु
।। २७०।। त्सितानि वचनानि अवचनानि, तत्रालीक-प्रचलायसे किं दिवेत्यादिप्रश्ने न प्रचलाये इत्यादि, हीलितं-सासूयं गणिन् !
5
-
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org