________________
वदिशासु ॥२॥ विश्वका दिन सीमन्तकप्रभादयाना॥१॥ सीमंतावत्ता
भादयो नया विदिनक
सीमंतगरस पुटवल च पूर्वादिषु दिन अप्रतिष्ठानो निरषद
सं निरया सेढी सीमंतगस्स बोद्धव्वा । पुव्वुत्तरेण नियमा एवं सेसासु विदिसासु ॥ २॥ एकेको य दिसासु मम्झे निकारओ भवेऽपइटाणो। विदिसानिरयविरहियं तं पयरं पंचगं जाण ॥३॥" [एकोनपंचाशनिरयाणां श्रेणिः सीमन्तट्रकस्य पूर्वस्यां उत्तरस्यामपरस्यां दक्षिणतश्च बोद्धव्या ॥ १॥ सीमन्तकस्य पूर्वोत्तरस्यां अष्टचत्वारिंशतो नरकाणी श्रेणि
नियमाद बोद्धव्या एवं शेषास्वपि विदिशासु ॥२॥ विश्वकैको मध्ये च अप्रतिष्ठानो निरयवासो भवेत् विदिग्नरकविरहितंग ठा तत्प्रस्तरं पंचमयं जानीहि ॥३॥] सीमन्तकस्य च पूर्वादिषु दिक्षु सीमन्तकप्रभादयों नरका भवन्ति, तदुक्तम्
“सीमंतकप्पभो खलु निरओ सीमतगस्स पुव्वेण । सीमंतगमज्झिमओ उत्तरपासें मुणेयव्वो ॥१॥ सीमंतावत्तो पुण निरओ सीमंतगस्स अवरेणं । सीमंतगावसिट्ठो दाहिणपासे मुणेयन्वो ॥२॥” इति [सीमन्तकप्रभा खलु निरयः सीमन्तकस्य पूर्वस्यां सीमन्तकमध्यमः उत्तरपार्वे ज्ञातव्यः॥१॥ सीमन्तावतः पुननिरयः सौमन्तकस्यापरस्यां सीमन्तकावशिष्टो दक्षिणपार्वे ज्ञातव्यः॥२॥] ततः पूर्वादिषु चतसृषु दिक्षु सीमन्तकापेक्षया तृतीयादयः प्रत्येकमा |लिकासु क्लियादयो नरका भवन्तीति, एवं चैते लोलादयः षडप्यावलिकागतानां मध्ये अधीता विमाननरकेन्द्रकाख्ये ग्रन्थे, वतस्तत्रोक्तम्-"लोले तह लोलुए चेव" इति, [लोलस्तथा लोलुपश्चैव] एतौ चावलिकायाः पयन्तिमी तथा 'उद्दड्ढे चेव निद्दड्डे'त्ति [उद्दग्धश्चैव निर्दग्धः] एतौ सीमन्तकप्रभाविंशतितमैकविंशाविति, तथा 'जरए तह चैव पजरए'त्ति [जरकस्तथैव प्रजरकः] पञ्चत्रिंशत्तमषट्त्रिंशत्तमौ, केवलं लोलो लोलुप इत्येवं शुद्धपदैः सर्वनरकाणां पूर्वावलिकायामेवाभिलापः, उत्तरदिगाद्यावलिकासु पुनरेभिरेव सविशेषैर्नामभिर्नरका अभिलप्यन्ते, तद्यथा-उत्तरायां
विसिट्ठो दामिझिमओ
AUGAISAIASCAISATGAUCASURANS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org