________________
मीस्थाना-पाचोरेकस्यां गत्वा पुनरितरस्यां पुनस्तस्यामेवेत्येवं क्रमेण मावनीया, पतङ्गः-शलभस्तस्य वीथिका-मार्गः तद्वद्या सास्थाना०
सूत्र- स्था, पतङ्गगतिर्हि अनियतकमा भवति एवं याऽनाश्रितक्रमा सा तथा, 'संबुक्कवहति संबुक्का-शसस्तद्वच्छवाहा उद्देशः ३ 'वृत्तिः भवमिवदित्यधों या वृत्ता सा संबुकवृत्तेति, इयं च द्वेधा, तत्र यस्यां क्षेत्रबहिर्भागाच्छववृत्तत्वगत्याश्टन क्षेत्र
मध्यमागमायाति साऽभ्यन्तरसंबुक्का, यस्यां तु मध्यभागाद् बहिर्याति सा बहिःसम्बुक्केति, 'गंतुं पञ्चागर्यति उपा- चरचर्या श्रयान्निर्गतः सन्नेकस्यां गृहषतौ भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्वितीयायां गृहपतो यस्यां मिक्षते , अपकान्त
सा गत्वाप्रत्यागता, गत्वा प्रत्यागतं यस्यामिति च विग्रह इति । अनन्तरं साधुचर्योक्तति चोप्रस्तावादसाधु- निरयाः ४चर्याफलभोक्तस्थानविशेषाभिधानाय सूत्रद्वयं-'जंबूद्दीवेत्यादि सुगम, नवरं 'अवत'त्ति अपक्रान्ताः सर्वशुभ-18 सू०५१३&भावेभ्योऽपगता-भ्रष्टास्तदन्येभ्योऽतिनिकृष्टा इत्यर्थः, अपकान्ता वा-अकमनीयाः, सर्वेऽप्येवमेव नरका, विशे
पतश्चैते इति दर्शनार्थ विशेषणमिति सम्भाव्यते, ते च ते महानरकाश्चेति विग्रहः, एतेषां चैवं प्ररूपणा-"तेरि४ कारस नव सत्त पंच तिन्नेव होंति एक्को य । पत्थडसङ्घा एसा सत्तसुवि कर्मण पुढवीसु॥१॥"[त्रयोदशैकादश
नव सप्त पंच त्रयो भवति एक एव सप्तस्वपि पृथ्वीषु क्रमेणैषा प्रस्तटसङ्ख्या ॥१॥] एवमेकोनपञ्चाशत्प्रस्तटा, एतेषु क्रमेणैतावन्त एव सीमन्तकादयो वृत्ताकारा नरकेन्द्रकाः, तत्र सीमन्तकस्य पूर्वादिदिक्षु एकोनपञ्चाशत्रमाणा नरकावली विदिक्षु चाष्टचत्वारिंशत्प्रमाणेति प्रतिप्रस्तटमुभयैकैकहान्या सप्तम्यां दिश्वकैक एव विदिक्षु न सन्त्येवेति, उक्त ॥३६६ ॥ च-"एगृणुवन्ननिरया सेढी सीमंतगस्स पुव्वेणं । उत्तरओ अवरेण य दाहिणओ चेव बोद्धव्वा ॥१॥ अडयाली--
HI
dan Education International
For Personal & Private Use Only
www.jainelibrary.org