SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्रवृत्तिः ॥३६७॥ RDA लोलमध्यो लोलुपमध्य इत्यादि, एवं पश्चिमायां लोलावतों दक्षिणाया लोलावशिष्ट इत्यादि, उक्तं च-"मज्झा उत्तरपासे आवत्ता अवरओ मुणेयव्वा । सिट्ठा दाहिणपासे पुब्बिल्लाओ विभइयव्वा ॥१॥" इति, [उत्तरपार्थे लोलमध्या अपरस्यां लोलावर्त्ताः ज्ञातव्याः दक्षिणपाचे लोलशिष्टाः पूर्वदिक्का विभक्तव्याः॥१॥] इह तु दक्षिणानामेषां विवक्षितत्वेन लोलावशिष्ट इत्यादिवक्तव्येऽपि सामान्याभिधानमेव निविशेष विवक्षितमिति सम्भाव्यते । 'चउत्थीए'त्ति पङ्कप्रभायां अपक्रान्ता अपकान्ता वेत्यादि तथैव, इह च सप्त प्रस्तटाः सप्तैव नरकेन्द्रकाः, यथोक्तम्-"आरे मारे नारे तत्थे तमए य होइ बोद्धव्वे । खाडखडे य खडखडे इंदयनिरया चउत्थीए ॥२॥ इति, [आरो मारो नारस्ताम्रः तमस्कश्च भवति बोद्धव्यः । खाडखडश्च खंडखडः इंद्रकनिरयाश्चतुर्थ्यां ॥१॥] तदेवं आरा मारा खाडखडा नरके- न्द्रकाः, अन्ये तु वाररोररोरुकाख्यास्त्रयः प्रकीर्णकाः, अथवा इन्द्रका एव नामान्तरैरुक्ता इति सम्भाव्यत इति । अ- नन्तरमसाधुचर्याफलभोक्तृस्थानान्युक्तानीतश्च साधुचर्याफलभोक्तृस्थानविशेषानाह बंभलोगे णं कप्पे छ विमाणपत्थडा पं० तं०-अरते विरते णीरते निम्मले वितिमिरे विसुद्धे (सू० ५१६) चंदस्स णं जोतिसिंदस्स जोतिसरन्नो छ णक्खत्ता पुव्वंभागा समखेत्ता तीसतिमुहुत्ता पं० तं०-पुव्वाभद्दवया कत्तिता महा पुव्वाफग्गुणी मूलो पुव्वासाढा । चंदस्स णं जोतिसिंदस्स जोतिसरण्णो छ णक्खत्ता णत्तंभागा अवक्खेत्ता पन्नरसमुहुत्ता पं० तं०-सयभिसता भरणी अद्दा अस्सेसा साती जेट्ठा । चंदस्स णं जोइसिंदस्स जोतिसरन्नो छ नक्खत्ता उभयंभागा दिवडखेत्ता पणयालीसमुहुत्ता पं० तं०-रोहिणी पुणव्वसू उत्तराफग्गुणी विसाहा उत्तरासाढा उत्तराभद्दवया (सू० ५१७) ६ स्थाना० उद्देशः३ विमानप्रस्तटाः पू. |वभागादीनि नक्षत्राणि सू०५१६ ॥३६७॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy