________________
श्रीस्थाना
असूत्रवृत्तिः
स्थाना. उद्देशः१ | वर्णाद्याः
सुगतिदुगतिहेतवः सू०३९.. ३९१
॥२९१॥
|स्वदारसन्तोष-आत्मीयकलत्रादन्यत्रेच्छानिवृत्तिरिति, उपलक्षणात् परदारवर्जनमपि ग्राह्यं, तथा इच्छाया:-धनादि- विषयाभिलाषस्य परिमाणं-नियमनमिच्छापरिमाणं देशतः परिग्रहविरतिरित्यर्थः । इच्छापरिमाणं चेन्द्रियार्थगोचरं श्रेय इतीन्द्रियार्थवक्तव्यतार्थ पंचवन्नेत्यादित्रयोदशसूत्रीमाह
पंचवन्ना पं० तं०-किण्हा नीला लोहिता हालिद्दा सुकिल्ला १, पंच रसा पं० सं०-तित्ता जाव मधुरा २, पंच कामगुणा पं० २०-सदा रूवा गंधा रसा फासा ३, पंचहिं ठाणेहिं जीवा सज्जंति तं०-सद्देहिं जाव फासेहिं ४, एवं रजंति ५ मुच्छंति ६ गिझंति अझोववजंति ८, पंचहिं ठाणेहिं जीवा विणिघायमावजंति, तं०-सद्देहिं जाव फासेहिं ९ पंच ठाणा अपरिण्णाता जीवाणं अहिताते असुभाते अखमाते अणिस्सेताते अणाणुगामितत्ताते भवंति, तं.-सहा जाव फासा १० पंच ठाणा सुपरिन्नाता जीवाणं हिताते सुभाते जाव आणुगामियत्ताए भवंति, तं०सदा जाव फासा ११, पंच ठाणा अपरिग्णाता जीवाणं दुग्गतिगमणाए भवंति तं०-सदा जाव फासा १२, पंच ठाणा परिणाया जीवाणं सुग्गतिगमणाए भवंति तं०-सद्दा जाव फासा १३ (सू० ३९०) पंचर्हि ठाणेहिं जीवा दोग्गतिं गच्छंति, तं०-पाणातिवातेणं जाव परिग्गहेणं, पंचहिं ठाणेहिं जीवा सोगतिं गच्छंति, तं०-पाणातिवातवेरमणेणं जाव परिग्गहवेरमणेणं (सू० ३९१) प्रकटा चेयं, नवरं पञ्च वर्णाः १ पञ्चैव रसास्तदन्येषां सांयोगिकत्वेनाविवक्षितत्वादिति २, 'कामगुण'त्ति कामस्य[मदनाभिलाषस्य अभिलाषमात्रस्य वा सम्पादका गुणा-धम्माः पुद्गलानां, काम्यन्त इति कामाः तं च त गुणाश्चात
॥ २९१॥
dain Education in
For Personal & Private Use Only
nebrary.org