SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना विक्षेपस्तूत्क्षेपो यादविपर्ययेण प्रत्युपेक्षणात प्रत्युपेक्षणं, बलं वृत्तिः ॥३६२॥ वितथकरणे त्वरितं अन्योऽन्यग्रहणे आरभटा कोणा वस्त्रान्तः भवेयुस्तत्र निषीदनं वा संमर्दा ॥१॥ गुर्वग्रहादौ अस्थानं | स्थाना० रेणुगुंडितस्येव प्रस्फोटना विक्षेपस्तूत्क्षेपो यवनिकादौ वेदिकापंचकं च षट् दोषाः॥२॥] उक्तविपरीतां प्रत्युपेक्षणा- उद्देशः३ मेवाह-'छब्विहे'त्यादि, षडिया अप्रमादेन-प्रमादविपर्ययेण प्रत्युपेक्षणा अप्रमादप्रत्युपेक्षणा प्रज्ञप्ता, तद्यथा-'अ- प्रमादानणचावि'गाहा, वस्त्रमात्मा वा न नर्तितं-न नृत्यदिव कृतं यत्र तदनर्तितं प्रत्युपेक्षणं, वस्त्रं नर्त्तयत्यात्मानं घेत्येवमिह मादप्रतिचत्वारो भङ्गाः१ तथा वस्त्रं शरीरं वा न वलितं कृतं यत्र तदवलितमिहापि तथैव चतुर्भङ्गी २ तथा न विद्यतेऽनुबन्धः लेखनाः -सातत्यप्रस्फोटकादीनां यत्र तदननुबन्धि, इत्समासान्तो दृश्यः, नानुबन्धि अननुबन्धीति वा ३ तथा न विद्यते मो-11 लेस्याः श सोमयसली उक्तलक्षणा यत्र तदमोसलि ४ 'छप्पुरिमा नव खोड'त्ति तत्र वस्त्रे प्रसारिते सति चक्षुषा निरूप्य तदर्वाग्भागं माग्रमहितत्परावर्त्य निरूप्य च त्रयः पुरिमाः कर्तव्याः, प्रस्फोटका इत्यर्थः, तथा तत्परावर्त्य चक्षुषा निरूप्य च पुनरपरे त्रयः ष्यः ईशापुरिमा एवमेते षट्, तथा नव खोटका ते च त्रयस्त्रयः प्रमार्जनानां त्रयेण त्रयेणान्तरिताः कार्या इति, पदद्वये नमध्यपर्षनापि पश्चमी अप्रमादप्रत्युपेक्षणोक्ता, पुरिमखोटकानां सदृशत्वादिति, तथा पाणे:-हस्तस्योपरि प्राणानां-पाणिनां स्थितिः कुन्थ्वादीनामित्यर्थः 'चिसोहणि'त्ति विशोधना प्रमार्जना प्रत्युपेक्ष्यमाणवस्त्रेणैव कार्या नवैव वाराः, उक्तन्यायेन खो- धरणाद्यटकान्तरितेति षष्ठी अप्रमादप्रत्युपेक्षणेति, इह गाथे-"वत्थे अप्पाणंमि य चउहा अणच्चावियं अवलियं च । अणुबंधि है ग्रमहिष्यः निरंतरया तिरिउड घट्टणा मुसली ॥१॥छप्पुरिमा तिरियकए नव खोडा तिन्नि तिन्नि अंतरिया । ते पुण घियाणि- सू० ५०९ * यव्वा हत्थंमि पमजणतिएणं ॥२॥" [वस्त्रे आत्मनि चानर्तितं अवलितं च चतुर्धा अनुबंधिता निरंतरता तिर्य- ॥३६२॥ in EU For Personal & Private Use Only M ainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy