________________
गूर्वाधोघट्टना मोसलिः॥१॥ ताः षट् पुरिमा त्रित्र्यंतरिता नव स्फोटकाः ते पुनर्विज्ञातव्या हस्ते प्रमार्जनात्रिकेण ॥१॥] इयं च प्रमादाप्रमादप्रत्युपेक्षा लेश्याविशेषतो भवतीति लेश्यासूत्रं, लेश्याधिकारादेव पञ्चेन्द्रियतिर्यग्मनुष्यदेवलेश्यासूत्राणि, देवप्रत्यासत्त्या सक्केत्यादिकान्यग्रमहिष्यादिसूत्राणि चावग्रहमतिसूत्रादर्वाग्वत्तीनि, कठ्यानि च, नवरं देवानां जात्यपेक्षया अवस्थितरूपाः षट् लेश्या अबगन्तव्या इति । अनन्तरं देववकन्यतोक्ता, देवाश्च भवप्रत्ययादेव विशिष्टमतिमन्तो भवन्तीति मतिभेदान् सूत्रचतुष्टयेनाह
छब्बिहा उग्गहमती पं० सं०-खिप्पमोगिण्हति बहुमोगिण्हति बहुविधोगिण्हति धुवमोगिण्हति अणिस्सियमोगिण्हा असंदिद्धमोगिण्हह । छव्विहा ईहामती पं० सं०-खिप्पमीहति बहुमीहति जाव असंदिद्धमीहति । छविधा अवागमती
पं० तं०-खिप्पमवेति जाब असंदिद्धं अवेति, छविधा धारणा पं० २०-बहुं धारेइ बहुविहं धारेइ पोराणं धारेति । दुद्धरं धारेति अणिस्सितं धारेति असंदिद्धं धारेति (सू० ५१०) | 'छव्विहा उग्गहें'त्यादि मतिः-आभिनिबोधिकं, सा चतुर्विधा, अपग्रहहापायधारणाभेदात् , तनावग्रहः प्रथम सामान्यार्थग्रहणं तद्रूपा मतिरवग्रहमतिः, इयं च द्विविधा-व्यञ्जनावग्रहमतिरावग्रहमतिश्च, तत्रार्थावग्रहमतिर्दिधा-12 | निश्चयतो व्यवहारतश्च, तत्र व्यञ्जनावग्रहोत्तरकालमेकसामयिकी प्रथमा, द्वितीया त्वम्समुहूर्सप्रमाणा अवायरूपा अपि हैसा ईहापाययोरुत्तरयोः कारणत्वादवग्रहमतिरित्युपचरितेति, यत आह-"सामन्नमेत्तगहणं नेच्छइयो समयमोग्गहो।
पढमो । तत्तोऽणंतरमीहियवत्थुविसेसस्स जोऽवाओ ॥१॥ सो पुण ईहापायावेक्खाउ अवग्गहोत्ति उपयरियो।
Jain Education Intematonal
For Personal & Private Use Only
vww.jainelibrary.org