________________
श्रीस्थानागसूत्रवृत्तिः
॥४१५॥
ROSSISTIRAHISHA SASA
परंपरयेति, 'सोमणसे'त्ति सौमनसकूटं तत्समाननामकतदधिष्ठातृदेवभवनोपलक्षितं, मङ्गलावतीविजयसमनामदेवस्य |
७ स्थाना० मङ्गलावतीकूटं, एवं देवकुरुदेवनिवासो देवकुरुकूटमिति, विमलकाञ्चनकूटे यथार्थे क्रमेण च वत्सावत्समित्राभिधाना-I|| उद्देशः३ धोलोकवासिदिक्कुमारीद्वयनिवासभूते, वशिष्टकूटं तन्नामदेवनिवासः, एवमुत्तरत्रापि, गन्धमादनो गजदन्तक एवोत्तर-15|| सातासाकुरूणां प्रतीचीनः, तत्र 'सिद्धे' गाहा, कण्ठ्या, नवरं स्फाटिककूटे लोहिताक्षकूटे अधोलोकनिवासिभोगङ्कराभोगव
तानुभवः त्यभिधानदिक्कमारीद्वयनिवासभूते इति ॥ कूटेष्वपि पुष्करिणीजले द्वीन्द्रियाः सन्तीति द्वीन्द्रियसूत्रम् 'बेइंदियाण'- पूर्वादिद्वामित्यादि, जाती-द्वीन्द्रियजातौ याः कुलकोटयः तास्तथा ताश्च ता योनिप्रमुखाश्च-द्विलक्षसङ्ख्यद्वीन्द्रियोत्पत्तिस्थानद्वा- राणि नक्षरकास्ता जातिकुलकोटियोनिप्रमुखाः, इह च विशेषणं परपदं प्राकृतत्वात् , तासां शतसहस्राणि-लक्षाणीति, इदमुक्तं त्राणि कूभवति-द्वीन्द्रियजातौ या योनयस्तत्प्रभवा याः कुलकोटयस्तासां लक्षाणि सप्त प्रज्ञप्तानीति, तत्र योनिर्यथा गोमयः तत्र टानि योचैकस्यामपि कुलानि विचित्राकाराः कृम्यादय इति । शेषा ध्रुवगण्डिका ससम्बन्धा पूर्ववढ्याख्येयेति ॥ इति श्रीमद
नयश्चयभयदेवाचार्यविरचिते स्थानाख्यतृतीयाङ्गविवरणे सप्तस्थानकाभिधानं सप्तममध्ययनं समाप्तम् ॥
नादि
AAAAAAA
इति श्रीमदभयसूरिसूत्रितविवरणयुतं सप्तमं सप्तस्थानाध्ययनं समाप्सम् ॥
ENNENWEENNEN
॥४१५॥
W
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org