SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ अथाष्टमस्थानकाख्यमष्टमाध्ययनं। व्याख्यातं सप्तममध्ययनमधुना सङ्ख्याक्रमसम्बद्धमेवाष्टस्थानकाख्यमष्टममध्ययनमारभ्यते, तस्य चेदमादिसूत्रम् अद्रहिं ठाणेहिं संपन्ने अणगारे अरिहति एगल्लविहारपडिम उवसंपज्जित्ताणं विहरित्तते, तं०-सड़ी पुरिसजाते सच्चे पुरिसजाए मेहावी पुरिसजाते बहुस्सुते पुरिसजाते सत्तिमं अप्पाहिकरणे धितिमं वीरितसंपन्ने (सू० ५९४ ) अट्ठविधे जोणिसंगहे पं० २०-अंडगा पोतगा जाव उब्भिगा उववातिता, अंडगा अट्ठगतिता अट्ठागइआ पं०, तं०-अंडए अंडएसु उववज्जमाणे अंडएहिंतो वा पोततेहिंतो वा जाव उववातितेहिंतो वा उववजेजा, से चेव णं से अंडते अंडगत्तं विप्पजहमाणे अंडगत्ताते वा पोतगत्ताते वा जाव उववातितत्ताते वा गच्छेजा, एवं पोतगावि, जराउजावि, सेसाणं गतीरागती णत्थि (सू० ५९५) जीवा णमट्ठ कम्मपगडीतो चिणिसु वा चिणंति वा चिणिस्संति वा, तं०-णाणावरणिज्जं दुरिसणावरणिजं वेयणिजं मोहणिजे आउयं नाम गोत्तं अंतरातितं, नेरइया णं अट्ठ कम्मपगडीओ चिणिंसु वा ३, एवं चेव, एवं निरंतरं जाव वेमाणियाणं २४, जीवा णमट्ठ कम्मपगडीओ उवचिणिंसु वा ३ एवं चेव, एवं चिण १ उवचिण २ बंध ३ उदीर ४ वेय ५ तह णिजरा ६ चेव ।' एते छ चउवीसा २४ दंडगा भाणियव्वा (सू० ५९६) स्था०७० JainEducation.international For Personal & Private Use Only www.janelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy