________________
श्रीस्थाना
वृत्तिः
कर
॥४१६॥
'अट्टही त्यादि, अस्य च पूर्वसूत्रेण सहायं सम्बन्धः-अनन्तरं पुद्गला उक्ताः, ते च कार्मणाः प्रतिमाविशेषप्रतिपत्ति- स्थाना० मतो विशेषेण निर्जीर्यन्त इत्येकाकिविहारप्रतिमायोग्यः पुरुषो निरूप्यते, इत्येवंसम्बन्धस्यास्य व्याख्या, संहितादिचर्चस्तु|| उद्देशः३ प्रसिद्ध एव, नवरं अष्टाभिः स्थानैः-गुणविशेषैः सम्पन्नो-युक्तोऽनगार:-साधुरहँति-योग्यो भवति 'एगल्ल'त्ति एका- प्रतिमाही किनो विहारो-ग्रामादिचर्या स एव प्रतिमा-अभिग्रहः एकाकिविहारप्रतिमा जिनकल्पप्रतिमा मासिक्यादिका वा भिक्षु- गुणाः योप्रतिमा तामुपसम्पद्य-आश्रित्य णमित्यलङ्कारे 'विहां ग्रामादिषु चरितुं, तद्यथा-'सद्धित्ति श्रद्धा-तत्त्वेषु श्रद्धा- निसंग्रहः नमास्तिक्यमित्यर्थोऽनुष्ठानेषु वा निजोऽभिलाषस्तद्वत् सकलनाकिनायकैरप्यचलनीयसम्यक्त्वचारित्रमित्यर्थः, पुरुषजातं. अष्टकर्म-पुरुषप्रकारः १, तथा सत्यं-सत्यवादि, प्रतिज्ञाशूरत्वात् , सयो हितत्वाद्वा सत्यं २, तथा मेधा-श्रुतग्रहणशक्तिस्तद्वत् |च यादि मेधावि, अथवा मेराए धावतित्ति मेधावि-मर्यादावर्ति ३, तथा मेधावित्वाद्वहु-प्रचुरं श्रुतं-आगमः सूत्रतोऽर्थतश्च सू०५९४यस्य तद्बहुश्रुतं, तच्चोत्कृष्टतोऽसम्पूर्णदशपूर्वधरं जघन्यतो नवमस्य तृतीयवस्तुवेदीति ४, तथा शक्तिमत्-समर्थ पञ्चविधकृततुलनमित्यर्थः, तथाहि-तवेण सत्तेण सुत्तेण, एगत्तेण बलेण य । तुलणा पंचहा वुत्ता, जिणकप्पं पडिवजओ ॥१॥" ५, [तपसा सत्त्वेन सूत्रेणैकत्वेन बलेन च पंचधा तुलना उक्ता जिनकल्पं प्रतिपद्यमानस्य ॥१॥] 'अल्पा|धिकरणं' निष्कलहं ६ 'धृतिमत् चित्तस्वास्थ्ययुक्तमरतिरत्यनुलोमप्रतिलोमोपसर्गसहमित्यर्थः ७, वीर्य-उत्साहातिरेकस्तेन संपन्नमिति ८, इहाद्यानामेव चतुर्णा पदानां प्रत्येकमन्ते पुरुषजातशब्दो दृश्यते ततोऽन्त्यानामप्ययं सम्बन्धनीय
॥४१६॥ इति । अयं चैवंविधोऽनगारः सर्वप्राणिनां रक्षणक्षमो भवतीति तेषामेव योन्याः सङ्ग्रहं गत्यागती चाह-'अहविहे'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org