SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ -त्यादि सूत्रचतुष्टयं सुगमं, नवरमौपपातिका देवनारकाः, 'सेसाणं' ति अण्डजपोतजजरायुजवर्जितानां रसजादीनां ग तिरागतिश्च नास्तीत्यष्टप्रकारेति शेषः, यतो रसजादयो नोपपातिकेषु सर्व्वेषूत्पद्यन्ते, पञ्चेन्द्रियाणामेव तत्रोत्पत्तेः, नाप्योपपातिका रसजादिषु सर्वेष्वप्युपपद्यन्ते, पञ्चेन्द्रियैकेन्द्रियेष्वेव तेषामुपपत्तेरिति अण्डजपोतजजरायुजसूत्राणि त्रीयेव भवन्तीति । अण्डजादयश्च जीवा अष्टविधकर्म्मचयादेर्भवन्तीति चयादीन् षट् क्रियाविशेषान् सामान्यतो नारकादिपदेषु च प्रतिपादयन्नाह - 'जीवा ण' मित्यादि, प्रागिव व्याख्येयं, नवरं चयनं व्याख्यानान्तरेणासकलनं उपचयनंपरिपोषणं बन्धनं-निर्मापणं उदीरणं - करणेनाकृष्य दलिकस्योदये दानं वेदनं - अनुभव उदय इत्यर्थः, निर्जरा- प्रदे शेभ्यः शटनमिति, लाघवार्थमतिदिशन्नाह - 'एवं चैवत्ति यथा चयनार्थः कालत्रयविशेषतः सामान्येन नारकादिषु चोक्तः एवमुपचयार्थोऽपीति भावः, 'एवं चिणे' त्यादिगाथोत्तरार्द्ध प्राग्वत् 'एए छे'त्यादि, यतश्चयनादिपदानि षड् अत सामान्यसूत्रपूर्वकाः षडेव दण्डका इति । अष्टविधकर्मणः पुनश्चयादिहेतुमासेव्य तद्विपाकं जानन्नपि कर्म्मगुरुत्वात् कश्चिन्नालोचयतीति दर्शयन्नाह - Jain Education International ठाणे माती मा कट्टु नो आलोतेज्जा नो पडिकमेज्जा जाव नो पडिवज्जेज्जा, तं० – करिंसु वाऽहं १ करेमि वाऽहं २ करिस्सामि वाऽहं ३ अकित्ती वा मे सिया ४ अवण्णे वा मे सिया ५ अवणए वा मे सिया ६ कित्ती वा मे परिहाइसइ ७ जसे वा मे परिहाइस्सर ८ । अट्ठहि ठाणेहिं माई मायं कटु आलोएज्जा जाव पडिवज्जेज्जा, तंजा --मातिस्स णं अरिंस लोए गरहिते भवति १ उववाए गरहिते भवति २ आजाती गरहिता भवति ३ एगमवि माती मातं For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy