________________
स्था० ७४
गति अष्टसु तिर्यञ्चोऽप्युत्पद्यन्ते इति भूतभवापेक्षया तिर्यग्भिर्मिश्रास्तिर्यमिश्रास्ते मनुष्या उपपन्ना - देवतया जाता येषु ते तिर्यमिश्रोपपन्नका इति, परियायते - गम्यते यैस्तानि परियानानि तान्येव परियानिकानि परियानं वा- गमनं प्रयो जनं येषां तानि परियानिकानि यानकारकाभियोगिकपालकादिदेवकृतानि पालकादीन्यष्टौ क्रमेण शक्रादीनामिन्द्राणामिति । देवत्वं च तपश्चरणादिति तद्विशेषमाह -
Jain Education international
अट्ठट्ठमियाणं भिक्खुपडिमाणं चउसट्टीते राईदिएहिं दोहि य अट्ठासीतेहिं भिक्खासतेहिं अहासुत्ता जाव अणुपालितावि भवति (सू० ६४५) अट्ठविधा संसारसमावन्नगा जीवा पं० तं०पढमसमयनेरतिता अपढमसमयनेरतिता एवं जाव अपढमसमयदेवा १ अट्ठविधा सव्वजीवा पं० तं० — नेरतिता तिरिक्खजोणिता तिरिक्खजोणिणीओ मणुस्सा मणुसीओ देवा देवीओ सिद्धा २ अथवा अट्ठविधा सव्वजीवा पं० तं० – आभिणिबोहितनाणी जाव केवलनाणी मतिअन्नाणी अण्णाणी विभंगणाणी ३ (सू० ६४६) अट्ठविधे संजमे पं० तं० - पढमसमय सुदुम संपरागसरागसंजमे अपढमसमयसुहुमसंपरायसरागसंजमे पढमसमयबादरसंजमे अपढमसमयबादरसंयमे पढमसमय वसंत कसायवीतराय संजमे अपढमसमय वसंतकसायवीतरागसंजमे पढमसमयखीणकसायवीतरागसंजमे अपढमसमयखीण० ( सू० ६४७) अट्ठ पुढवीओ पं० तं० - रयणप्पभा जाब अहे सत्तमा ईसिप भारा १ ईसीपन्भाराते णं पुढवीते बहुमज्झदे सभागे अट्ठजोयणिए
१ दशमे स्थानके वक्ष्यन्ति यद् आभियोगिका बिमानीभवन्तीति ।
For Personal & Private Use Only
17ainelibrary.org