________________
श्रीस्थाना- सूत्रादेः शङ्कितादौ प्रश्नः प्रच्छनेति, प्रच्छनाविशोधितस्य सूत्रस्य मा भूद्विस्मरणमिति परिवर्तना, सूत्रस्य गुणनमित्यर्थः, ५स्थाना० ङ्गसूत्र- सूत्रवदर्थेऽपि सम्भवति विस्मरणमतः सोऽपि परिभावनीय इत्यनुप्रेक्षणमनुप्रेक्षा, चिन्तनिकेत्यर्थः, एवमभम्यस्तश्रुतेन ध- उद्देशः३ वृत्तिः मकथा विधेयेति धर्मस्य-श्रुतरूपस्य कथा-व्याख्या धर्मकथेति । धर्मकथामन्थनिर्मथितमिथ्याभावाश्च भव्याः शुद्ध
त प्रत्याख्यानं प्रपद्यन्त इति तदाह-पंचविहे'इत्यादि, प्रति-प्रतिषेधत आख्यान-मर्यादया कथनं-प्रतिज्ञानं प्रत्याख्यानं, प्रत्याख्या॥३४९॥
तत्र श्रद्धानेन-तथेतिप्रत्ययलक्षणेन शुद्धं-निरवयं श्रद्धानशुद्धं, श्रद्धानाभावे हि तदशुद्धं भवति, एवं सर्वत्र, इह नियु- नानि प्र|क्तिगाथा-"पञ्चक्खाणं सव्वन्नुदेसियं जं जहिं जया काले । तं जो सद्दहइ नरो तं जाणसु सदहणसुद्धं ॥१॥” [य-15| तिक्रमदाद्यदा यत्र काले (स्थविरकल्पादौ भरतादौ) सर्वज्ञेन प्रत्याख्यानं देशितं तद्यः श्रद्दधाति नरः तत् श्रद्धानशुद्धं जानीहि णानि
॥१॥] विनयशुद्धं यथा-"किइकम्मस्स विसोहिं पउंजए जो अहीणमइरित्तं । मणवयणकायगुत्तो तं जाणसु विण- सू०४६५यओ सुद्धं ॥२॥" [कृतिकर्मणो विशुद्धिं योऽहीनातिरिक्तं प्रयुजीत मनोवचनकायगुप्तस्तत् विनयशुद्धं जानीहि 8|| ४६७ दा॥१॥] अनुभाषणाशुद्धं यथा-"अणुभासइ गुरुवयणं अक्खरपयवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहो तं जाण
णुभासणासुद्धं ॥३॥" [अनुभाषते गुरुवचनमक्षरपदव्यञ्जनैः परिशुद्धम् । कृतप्राञ्जलिरभिमुखस्तत् जानीहि अनुभा-IN ॥षणाशुद्धं ॥१॥] नवरं गुरुर्भणति-वोसिरिति, शिष्यस्तु वोसिरामित्ति, अनुपालनाशुद्धं यथा-"कंतारे दुभिक्खे आ-15 Gायके वा महया (ई) (महतीत्यर्थ:> समुप्पन्ने । जं पालियं न भग्गं तं जाणऽणुपालणासुद्धं ॥१॥" [कान्तारे दुर्भिक्षेत
॥३४९॥ *आतंके वा महति समुत्पन्ने । यन्न भग्नं पालितं तदनुपालनाशुद्धं जानीहि ॥१॥] भावशुद्धं, यथा-"रागेण व दोसेण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org