________________
खरविषाणवत्, तदभावान्न पुण्यपापलक्षणं कर्म, तदभावान्न परलोको नापि मोक्ष इति, यच्चैतच्चैतन्यं तद्भतधर्म इति, अस्याक्रियावादिता स्फुटव, न चैतस्य मतं सङ्गच्छते, प्रत्यक्षाद्यप्रवृत्त्याऽऽत्मादीनां निराक मशक्यत्वात् , सत्यपि वस्तुनि प्रमाणाप्रवृत्तिदर्शनादागमविशेषसिद्धत्वाच्च, भूतधर्मतापि न चैतन्यस्य, [अविकृतपित्ताद्याधारभूतभूता इति भावः || विवक्षितभूताभावेऽपि जातिस्मरणादिदर्शनादिति, एषां चेह वादिनामष्टानामपि दिग्मात्रमुपदर्शितं, विशेषस्त्वन्यतो ज्ञेय ऊह्यो वेति ॥ एते च वादिनः शास्त्राभिसंस्कृतबुद्धयो भवन्तीत्यष्टस्थानकावतारीणि शास्त्राण्याह
अविहे महानिमित्त पं० तं०-भोमे उप्पाते सुविणे अंतलिक्खे अंगे सरे लक्खणे वंजणे (सू० ६०८ ) अद्वविधा वयणविभत्ती पं० सं०-निद्देसे पढमा होती, बीतिया उवतेसणे । ततिता करणंमि कता, 'चउत्थी संपदावणे ॥ १ ॥ पंचमी त अवाताणे, छट्ठी सस्सामिवादणे । सत्तमी सन्निहाणत्थे, अट्ठमी आमंतणी भवे ॥ २ ॥ तत्थ पढमा विभत्ती निद्देसे सो इमो अहं वत्ति १ । बितीता उण उवतेसे भण कुण व तिमं व तं वत्ति ॥३॥ ततिता करणंमि कया णीतं च कतं च तेण व मते वा ३ । हंदि णमो साहाते हवति चउत्थी पदाणंमि ॥ ४ ॥ अवणे गिण्हसु तत्तो इत्तोत्ति व पंचमी अवादाणे । छट्ठी तस्स इमस्स व गतस्स वा सामिसंबंधे ॥५॥ हवइ पुण सत्तमी तमिमंमि आहारकालभावे त । आमंतणी भवे अट्ठमी उ जह हे जुवाणत्ती ॥ ६ ॥ (सू० ६०९) अट्ठ ठाणाई छउमत्थेणं सब्वभावेणं ण याणति न पासति, तं०-धम्मत्थिगातं जाव गंधं वातं, एताणि चेव उप्पन्ननाणदसणधरे अरहा जिणे केवली जाणइ पासइ जाव गंधं
Jain Education
For Personal & Private Use Only
nelibrary.org