________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥४२७॥
*
ASSASSSSSSSSSS
वातं (सू० ६१० ) अट्ठविधे आउवेदे पं० २०-कुमारमिच्चे कायतिगिच्छा सालाती सल्लहत्ता जंगोली भूतवेज्जा खार. ८ स्थाना० तंतें रसातणे (सू० ६११)
उद्देशः३ 'अट्ठ महानिमित्ते'त्यादि, अतीतानागतवर्तमानानामतीन्द्रियभावानामधिगमे निमित्त-हेतुर्यद्वस्तुजातं तन्निमित्तं,
निमित्तं तदभिधायकशास्त्राण्यपि निमित्तानीत्युच्यन्ते, तानि च प्रत्येकं सूत्रवृत्तिवार्तिकतः क्रमेण सहस्रलक्षकोटीप्रमाणानीति- विभक्तयः कृत्वा महान्ति च तानि निमित्तानि चेति महानिमित्तानि, तत्र भूमिविकारो भौम-भूकम्पादि तदर्थ शास्त्रमपि भौममे-I|| छद्मस्थेतवमन्यान्यपि वाच्यानि १, नवरमुदाहरणमिह-'शब्देन महता भूमिर्यदा रसति कम्पते । सेनापतिरमात्यश्च, राजा राज्यं | च पीड्यते ॥१॥' इत्यादि, उत्पादः-सहजरुधिरवृट्यादिः २, स्वप्नो यथा 'मूत्रं वा कुरुते स्वमे, पुरीषं वाऽतिलोहितम् । यानि आ. प्रतिबुद्ध्येत् तदा कश्चिल्लभते सोऽर्थनाशनम् ॥ १॥ इति ३, अन्तरिक्षं-आकाशं तत्र भवमान्तरिक्षं-गन्धवनगरादि, युर्वेदः यथा 'कपिलं सस्यघाताय, माञ्जिष्टं हरणं गवाम् । अव्यक्तवर्ण कुरुते, बलक्षोभं न संशयः॥१॥ गन्धर्वनगरं स्निग्धं, सू०६०८. सप्राकारं सतोरणम् । सौम्यां दिशं समाश्रित्य, राज्ञस्तद्विजयंकरम् ॥२॥' इत्यादि ४, अङ्गं-शरीरावयवस्तद्विकार ६११ आङ्ग-शिरःस्फुरणादि, यथा 'दक्षिणपार्वे स्पन्दनमभिधास्ये तत्फलं स्त्रिया वामे । पृथिवीलाभः शिरसि स्थानविवृद्धिलेलाटे स्याद् ॥१॥ इत्यादि ५, स्वर:-शब्दः षड़जादिः, स च निमित्तं यथा-'सज्जेण लन्भई वित्तिं, कयं च न वि-13 णस्सइ । गावो मित्ता य पुत्ता य, नारीणं चेव वल्लभो ॥१॥' इत्यादि, शकुनरुतं वा यथा-"विविचिविसद्दो पुन्नो, सामाए सूलिसूलि धन्नो उ । चेरी चेरी दित्तो चिकत्ती लाभहेउत्ति ॥१॥" इत्यादि ६, लक्षणं स्त्रीपुरुषादीनां, यथा| R ॥४२७॥
UKURTATA
dain Education Theratonal
For Personal & Private Use Only
www.jainelibrary.org