SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना ङ्गसूत्रवृत्तिः ॥ ३२८ ॥ द्वावपि ॥ २ ॥ ] इति तृतीयं तथा नावं 'आरुहमाणे'त्ति आरोहयन् 'ओरुहमाणे'त्ति अवरोहयन्नुत्तारयन्नित्यर्थो नातिक्रामतीति चतुर्थ, तथा क्षिप्तं नष्टं रागभयापमानैश्चित्तं यस्याः सा क्षिप्तचित्ता सांवा, उक्तं च - " रागेण वा भ एण वा अहवा अवमाणिया महंतेणं । एतेहिं खित्तचित्त "ति [ रागेण वा भयेन वाऽथवा महताऽपमानिता एतैः क्षिप्तचित्ता ॥ ] तथा दृप्तं सन्मानात् दवच्चित्तं यस्याः सा दृप्तचित्ता तां वा, उक्तं च-" इति एस असंमाणा खित्तो | सम्माणओ भवेदित्तो । अग्गीव इंधणेणं दिप्पर चित्तं इमेहिं तु ॥ १ ॥ लाभमएण व मत्तो अहवा जेऊण दुज्जयं सतुं" ति ॥ [ इत्येषोऽसन्मानात्क्षिप्तः सन्मानाद्भवेदृप्तः । अग्निरिवेन्धनैर्दृप्यति चित्तमेभिरेव ॥ १॥ लाभमदेन वा मत्तः अथवा जित्वा दुर्जयं शत्रुं ॥] यक्षेण-देवेन आविष्टा - अधिष्ठिता यक्षाविष्टा तां वा, अत्रोक्तम् - "पुव्वभववेरिएणं, अहवा रागेण रागिया संती । एएहि जक्खइट्ट"त्ति [ पूर्वभववैरिणाऽथवा रागेण रागवती सती । एतैर्यक्षाविष्टा ॥ ] उन्मादं - उन्मततां प्राप्ता उन्मादप्राप्ता तां वा, अत्राप्युक्तम् — “उम्माओ खलु दुविहो जक्खाएसो य मोहणिजो य । जक्खाएसो वुत्तो मोहेण इमं तु वोच्छामि ॥ १ ॥ रूवंगं दणं उम्माओ अहव पित्तमुच्छाए" ति [ उन्मादः खलु द्विविधः यक्षा| वेशश्च मोहनीयश्च । यक्षावेश उक्तो मोहेनैनं तु वक्ष्यामि ॥१॥ रूपमंगं च दृष्ट्वा उन्मादोऽथवा पित्तमूर्च्छया ॥] उपसर्गउपद्रवं प्राप्ता उपसर्गप्राप्ता तां वा, इहाप्युक्तम् — “तिविहे य उवस्सग्गे दिव्वे माणुस्सए तिरिक्खे य। दिव्वे य पुण्व| भणिए माणुस्से आभिओगे य ॥ १ ॥ विजाए मंतेण य चुत्रेण व जोइया अणप्पवसा" इति [त्रिविधाश्चोपसर्गाः दिव्या मानुष्यास्तैरश्चश्च । दिव्याश्च पूर्वं भणिता मानुष्या आभियोगाश्च ॥ १ ॥ विद्यया मंत्रेण चूर्णेन वा योजिता अनात्मवशा ॥] तथा Jain Education International For Personal & Private Use Only ५ स्थाना० उद्देशः २ निर्ग्रन्थ्य वलम्बहे तवः सू० ४३६४३७ ॥ ३२८ ॥ www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy