________________
सहाधिकरणेन साधिकरणा-युद्धार्थमुपस्थिता तां वा सह प्रायश्चित्तेन सप्रायश्चित्ता तां वा, भावना चेह-"अहिगरणमि कयंमि उ खामेउमुवट्ठियाए पच्छित्तं । तप्पढमयाभएणं होइ किलंता व वहमाणी ॥१॥" [अधिकरणे कृते क्षाम-13 यितुमुपस्थिताया अथवा तत्प्रथमतया प्रायश्चित्तं वहती किल भयेन वा क्लान्ता भवति ॥१॥] तथा भक्तपाने आभवं प्रत्याख्याते यया सा भक्तपानप्रत्याख्याता तां वा, इह गाथा-"अटुं वा हेउं वा समणीणं विरहिए कहिंतस्स । मु|च्छाएँ विवडियाए कप्पइ गहणं परिन्नाए ॥१॥” इति [अर्थ वा हेतुं वा विरहे श्रमणीभ्यः कथयतः। मूर्च्छया विपतितायाः परिज्ञायां (अनशने) ग्रहणं कल्पते ॥१॥] तथा अर्थः-कार्यमुत्प्रव्राजनतः स्वकीयपरिणेत्रादेर्जातं यया साऽर्थजाता पतिचौरादिना संयमाच्चाल्यमानेत्यर्थस्तां वा, इह गाथा-"अट्ठोत्ति जीऍ कजं संजाय एस अट्ठजायाउ । तं पुण संजमभावा चालिजंतं समवलंबं ॥१॥" ति [यस्या अर्थः कार्य संजातं एषा एचाऽर्थजाता। तां पुनः संयमभावाचाल्य-14 मानां समवलंबयन्ति ॥१॥] पञ्चममिति ५॥ अनन्तरं येषु स्थानेषु वर्तमानो निर्ग्रन्थो धर्म नातिकामति तान्युकानि, अधुना तद्विशेष आचार्यों येष्वतिशयेषु वर्तमानस्तं नातिकामति तानाह
आयरियउवज्झायस्स णं गणंसि पंच अतिसेसा पं० तं०-आयरियउवज्झाए अंतो उवस्सगस्स पाए निगिझिय २ पप्फोडेमाणे वा पमज्जेमाणे वा णातिकमति १ आयरियउवज्झाए अंतो उवस्सगस्स उच्चारपासवणं विगिंचमाणे वा विसोधेमाणे वा णातिकमति २ आयरियउवज्झाए पभू इच्छा वेयावडियं करेजा इच्छा णो करेजा ३, आयरियउवज्झाए
Jain Education
For Personal & Private Use Only
Jijanelibrary.org