________________
.
वृत्तिः
श्रीस्थाना- रज्या यत्सङ्ख्यानं तद्रज्जुरभिधीयते, तच्च क्षेत्रगणितं ३, 'रासित्ति धान्यादेरुत्करस्तद्विषयं सङ्ख्यानं राशिः, स च पाट्यां
१०स्थाना. गसूत्र
राशिव्यवहार इति प्रसिद्धः ४, 'कलासवन्ने यति कलानाम्-अंशानां सवर्णनं सवर्णः सवर्णः-सदृशीकरणं यस्मिन् स- उद्देशः३ याने तत्कलासवर्ण ५, 'जावंतावह'त्ति 'जावं तावन्ति वा गुणकारोत्ति वा एगढ'मिति वचनाद् गुणकारस्तेन यत्स- दानानि
यानं तत्तथैवोच्यते, तच्च प्रत्युत्पन्नमिति लोकरूढं, अथवा यावतः कुतोऽपि तावत एव गुणकराद्यादृच्छिकादित्यर्थः मुण्डाः सं॥४९७॥
यत्र विवक्षितं सङ्कलितादिकमानीयते तद्यावत्तावत्सङ्ख्यानमिति, तत्रोदाहरणम् गच्छो वाञ्छाभ्यस्तो वान्छयुतो गच्छ- ख्यानं सङ्गुणः कार्यः। द्विगुणीकृतवाञ्छहृते वदन्ति सङ्कलितमाचार्याः॥१॥' अत्र किल गच्छो दश १०, ते च वाञ्छया याह-I सू०७४५च्छिकगुणकारेणाष्टकेनाभ्यस्ताः जाताऽशीतिः, ततो वाञ्छायुतास्ते अष्टाशीतिः ८८, पुनर्गच्छेन दशभिः सङ्गुणिता अष्टौ ७४७ शतान्यशीत्यधिकानि जातानि ८८०, ततो द्विगुणीकृतेन यादृच्छिकगुणकारेण षोडशभिर्भागे हुते यल्लभ्यते तद्दशानां सङ्कलितमिति ५५, इदं च पाटीगणितं श्रूयते इति ६, यथा वर्गः-संख्यानं यथा द्वयोर्वर्गश्चत्वारः सदृशद्विराशिघात' इति
वचनात् ७ घणो यत्ति घनः सङ्ख्यानं यथा द्वयोर्घनोऽष्टौ समत्रिराशिहति'रिति वचनात् ८, 'वग्गवग्गो'त्ति वर्गस्य । + वर्गो वर्गवर्गः, स च सङ्ख्यान, यथा द्वयोर्वर्गश्चत्वारश्चतुर्णा वर्गः षोडशेति, अपिशब्दः समुच्चये ९, 'कप्पे यत्ति गाथा|धिकं, तत्र कल्पः-छेदः क्रकचेन काष्ठस्य तद्विषयं सङ्ख्यानं कल्प एव यसाव्यां काकचव्यवहार इति प्रसिद्धमिति, इह च परिकादीनां केषाञ्चिदुदाहरणानि मन्दबुद्धीनां दुरवगमानि भविष्यम्त्यतो न प्रदर्शितानीति १० । दश मुण्डा
॥४९७॥ उक्तास्ते च प्रत्याख्यानतो भवन्तीति प्रत्याख्याननिरूपणायाह
MORECAUSAMSUSMSRAMSEX
dain Education International
For Personal & Private Use Only
www.jainelibrary.org