________________
ताणोक्तप्रमाणव्यभिचारि यत्पुनः शेषं तद्यथोक्तप्रमाणं तत्कुब्जमिति, 'वामणति मडहकोष्ठं यत्र हि पाणिपादशिरोग्री है
यथोक्तप्रमाणोपेतं यत्पुनः शेष कोष्ठं तन्मडभं-न्यूनाधिकप्रमाणं तद्वामनं, 'हुंडे'त्ति सर्वत्रासंस्थितं, यस्य हि प्रायेणैकोऽप्यवयवः शरीरलक्षणोक्तप्रमाणेन न संवदति तत्सर्वत्रासंस्थित हुंडमिति, उक्तं च-"तुल्लं १ वित्थरबहुलं २ उस्सेहबहलं च ३ मडहकोट्टं च ४। हेढिल्लकायमडहं ५ सम्वत्थासंठियं हुंडं ॥१॥” इति, [तुल्यं १ विस्तारबहुलं २ उत्सेधबहुलं ३ मडभकोष्ठं च ४ अधस्तनकायमडभं ५ सर्वत्रासंस्थितं हुंडं ६ ॥१॥] इह गाथायां सूत्रोक्तक्रमापेक्षया चतुर्थपञ्चमयोयंत्ययो दृश्यत इति ।
छठाणा अणत्तवओ अहिताते असुभाते अखमाते अनीसेसाए अणाणुगामियत्ताते भवंति, सं०-परिताते परिताले सुते तवे लाभे पूतासकारे, छठ्ठाणा अत्तवतो हिताते जाव आणुगामियत्ताते भवंति, तं०-परिताते परिताले जाव पूतासकारे (सूत्रं ४९६) छव्विहा जाइआरिया मणुस्सा पं० सं०-अंबट्ठा य कलंदा य, वेदेहा वेदिगातिता। हरिता चुंचुणा चेव, छप्पेता इन्भजातिओ ॥१॥ छविधा कुलारिता मणुस्सा पं० तं०-उग्गा भोगा राइना इक्खागा णाता कोरव्वा (सूत्र ४९७) छविधा लोगट्ठिती पं० तं०-आगासपतिठिते वाए वायपतिहिए उदही उदधिपतिहिता पुढवी .
पुढविपइट्ठिया तसा थावरा पाणा अजीवा जीवपइट्टिया जीवा कम्मपतिट्ठिया (सू० ४९८) 'अणत्तवओ'त्ति अकषायो ह्यात्मा आत्मा भवति स्वस्वरूपावस्थितत्वात्तद्वान्न भवति यः सोऽनात्मवान् सकपाय इत्यर्थः, तस्य 'अहिताय' अपथ्याय 'अशुभाय' पापाय असुखाय वा-दुःखाय 'अक्षमाय' असङ्गतत्वाय अ
in
due
an international
For Personal & Private Use Only
www.jainelibrary.org