________________
श्रीस्थाना-पदमस्थि भवति तद्वऋषभनाराचं प्रथम, यत्र तु कीलिका नास्ति तद् ऋषभनाराचं द्वितीयं, यत्र तूभयोमर्कटबन्ध एवं स्थाना. ङ्गसूत्र- तनाराचं ततीयं, यत्र त्वेकतो मक्केंटबन्धो द्वितीयपाबें कीलिका तद नाराचं चतुर्थ, कीलिकाविद्धास्थिद्वयसश्चितं उद्देशः ३ वृत्तिः कीलिकाख्यं पञ्चमं, अस्थिद्वयपर्यन्तस्पर्शनलक्षणां सेवामा सेवामागतमिति सेवात षष्ठं, शक्तिविशेषपक्षे त्वेवंविधदा -18
मनुष्या देरिव दृढत्वं संहननमिति, इह गाथे–“वजरिसभनारायं पढमं बीयं च रिसभनारायं । नाराय अद्धनाराय कीलिया ऋद्ध्यनृ॥३५७॥
तहय छेवढें ॥१॥ रिसहो य होइ पट्टो वजं पुण खीलियं वियाणाहि । उभओ मक्कडबंध नारायं तं वियाणाहि॥२॥" | द्धिमन्त
वर्ऋषभनाराचं प्रथम द्वितीयं च ऋषभनाराचं नाराचमर्द्धनाराचं कीलिका तथा सेवा च ॥१॥ऋषभो भवति उत्सर्पिणी. दाच पट्टः वज्रं पुनः कीलिकां विजानीहि उभयतो मर्कटबन्धं नाराचं विजानीहि तत् ॥२॥] संस्थानं-शरीराकृतिरवय
सुषमसुषवरचनात्मिका, तत्र समाः-शरीरलक्षणोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽस्रयो यस्य तत् समचतुरस्र, अश्रिस्त्विह चतुर्दि- समानरोविभागोपलक्षिताः शरीरावयवास्ततश्च सर्वेऽप्यवयवाः शरीरलक्षणोक्तप्रमाणाव्यभिचारिणो यस्य न तु न्यूनाधिकप्रमा-8 चत्वायुषी णास्तत्तुल्यं समचतुरलं, तथा न्यग्रोधवसरिमण्डलं न्यग्रोधपरिमण्डलं, यथा न्यग्रोध उपरि सम्पूर्णावयवः अधस्तनभागे संहननं पुनर्न तथा तथेदमपि नाभेरुपरि विस्तरबहुलं शरीरलक्षणोक्तप्रमाणभाग् अधस्तु हीनाधिकप्रमाणमिति, तथा 'सादी'ति संस्थानं आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते तेनादिना शरीरलक्षणोक्तप्रमाणभाजा सह वर्त्तते यत्तत् सादि, स-18 वमेव हि शरीरमविशिष्टेनादिना सह वर्तत इति विशेषणान्यथानुपपत्तेरिह विशिष्टता लभ्यते, अतः सादि-उत्सेधबहुलं ४९५ परिपूर्णोत्सेधमित्यर्थः, 'खुज्जेत्ति अधस्तनकायमडभ, इहाधस्तनकायशब्देन पादपाणिशिरोग्रीवमुच्यते तद् यत्र शरीरलक्ष
CASAS RURAISHAK
Jan Education interrara
For Personal & Private Use Only
www.janelibrary.org