SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ४९१) छविहा ओसप्पिणी पं० २०-सुसमसुसमा जाव दूसमदूसमा, छव्विहा ओसप्पिणी पं० तं०-दुस्समदुस्समा जाव सुसमसुसमा (सू० ४९२) जंबुद्दीवे २ भरहेरवएसु वासेसु तीताए उस्सप्पिणीते सुसमसुसमाते समाए मणुया छच्च धणुसहस्साइं उडमुच्चत्तेणं हुत्था, छच्च अद्वपलिओवमाइं परमाउं पालयित्था १, जंबुद्दीवे २ भरहेरवतेसु वासेसु इमीसे ओसप्पिणीते सुसमसुसमाते समाए एवं चेव २, जंबू० भरहेरवते आगमेस्साते उस्सप्पिणीते सुसमसुसमाते समाए एवं चेव जाव छच्च अद्धपलिओवमाई परमाउं पालतिस्संति ३, जंबुद्दीवे २ देवकुरुउत्तरकुरासु मणुया छधणुस्सहस्साइं उर्दू उच्चत्तेणं पं० छच्च अद्धपलिओवमाइं परमाउं पालेंति ४, एवं धायइसंडदीवपुरच्छिमद्धे चत्तारि आलावगा जाव पुक्खरवरदीवड्डपञ्चच्छिमद्धे चत्तारि आलावगा (सू० ४९३ ) छब्विहे संघयणे पं० सं०-वतिरोसभणारातसंघयणे उसभणारायसंघयणे नारायसंघयणे अद्धनारायसंघयणे खीलितासंघयणे छेवट्ठसंघयणे (सू० ४९४) छविहे संठाणे पं० २०-समचउरंसे णग्गोहपरिमंडले साती खुजे वामणे हुंडे (सू० ४९५) . गतार्थ चैतत् , नवरं 'अहवा छविहे'त्यत्र सम्मूछैनजमनुष्यास्त्रिविधाः कर्मभूमिजादिभेदेन, तथा गर्भव्युत्क्रातिकास्त्रिधा तथैवेति षोढा। 'चारण'त्ति जङ्घाचारणा विद्याचारणाश्च, विद्याधरा-वैताब्यादिवासिनः। 'छच्चधणुसहस्साईति त्रीन् क्रोशानित्यर्थः, 'छच्च अद्धपलिओवमाईति त्रीणि पल्योपमानीत्यर्थः। संहननं-अस्थिसञ्चयः, वक्ष्यमाणोपमानोपमेयः शक्तिविशेष इत्यन्ये, तत्र वन-कीलिका ऋषभः-परिवेष्टनपट्टः 'नाराचः-उभयतो मर्कटबन्धः, यत्र द्वयोरस्नोरुभयतोमर्कटवन्धेन बद्धयोः पट्टाकृतिना तृलीयेनास्थ्ना परिवेष्टितयोरुपरि तदस्थित्रितयभेदि कीलिकाकारं वज्रनामक Jain Educatiolational For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy