SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ वृत्तिः श्रीस्थाना- पारणत्वात् करणस्य चेन्द्रियत्वात् तन्त्रान्तररूढ्या वा मनस इन्द्रियत्वात् तद्विषयस्येन्द्रियार्थत्वेन पडिन्द्रियार्था इत्युक्तं६ स्थाना० ङ्गसूत्र- तत्र श्रोत्रेन्द्रियादीनामा-विषयाः शब्दादयः, 'नोइंदियत्यत्ति औदारिकादित्वार्थपरिच्छेदकत्वलक्षणधर्मद्वयोपेत | उद्देशः३ मिन्द्रियं तस्यौदारिकादित्वधर्मलक्षणदेशनिषेधात् नोइन्द्रियं-मनः सादृश्यार्थत्वाद्वा नोशब्दस्यार्थपरिच्छेदकत्वेनेन्द्रि- मनुष्या याणां सदृशमिति तत्सहचरमिति वा नोइन्द्रियं-मनस्तस्यार्थी-विषयो जीवादिः नोइन्द्रियार्थ इति । श्रोत्रेन्द्रियद्वारेण ॥३५६॥ ऋद्ध्यनृमनोज्ञशब्दश्रवणतो यत्सात-सुखं तच्छ्रोत्रेन्द्रियसातमेवं शेषाण्यपि, तथा यदिष्टचिन्तनतस्तन्नोइन्द्रियसातमिति । आ द्धिमन्त लोचनाहं यद् गुरुनिवेदनया शुद्ध्यति, प्रतिक्रमणाहै यद् मिथ्यादुष्कृतेन, तदुभयार्ह यदालोचनामिथ्यादुष्कृताभ्यां, विवे उत्सर्पिणीकाहं यसरिष्ठापिते आधाकर्मादौ शुद्ध्यति, व्युत्सर्गार्ह यत्कायचेष्टानिरोधतः, तपोऽहं यन्निर्विकृतिकादिना तपसेति । प्राय सुषमसुषश्चित्तस्य च मनुष्या एव वोढार इति मनुष्याधिकारवत् 'छव्विहा मणुस्सा' इत्यादिसूत्रादारभ्य आ लोकस्थितिसूत्रात् मानरोप्रकरणमाह चत्वायुषी छव्विहा मणुस्सगा पं० तं०-जंबूदीवगा धायइसंडदीवपुरच्छिमद्धगा धाततिसंडदीवपञ्चत्थिमद्धगा पुक्खरवरदीवड्डपुर संहननं थिमद्धगा पुक्खरवरदीवडपञ्चत्थिमद्धगा अंतरदीवगा, अहवा छव्विहा मणुस्सा पं० २०-समुच्छिममणुस्सा ३-क संस्थान म्मभूमगा १ अकम्मभूमगा २ अंतरदीवगा ३ गब्भवकंतिअमणुस्सा ३–कम्मभूमिगा १ अकम्मभूमिगा २ अंतदीवगा सू०४९.. ४९५ ३ (सू० ४९०) छब्बिहा इड्डीमंता मणुस्सा पं० सं०-अरहंता चक्कवट्टी बलदेवा वासुदेवा चारणा विज्जाहरा । छविहा अणिडीमंता मणुस्सा पं० २०हेमवंतगा हेरन्नवंतगा हरिवंसगा रम्मगवंसगा कुरुवासिणो अंतरदीवगा (सू० ॥३५६॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy