________________
श्रीस्थाना
वृत्तिः
॥३५८॥
क्षान्त्यै वा 'अनिःश्रेयसाय' अकल्याणाय 'अननुगामिकत्वाय' अशुभानुबन्धाय भवन्ति, मानकारणतयैहिकामुष्मिकापायजनकत्वादिति, 'पर्यायो' जन्मकाल: प्रव्रज्याकालो वा, स च महानेव मानकारणं भवतीति महानिति विशेषणं द्रष्टव्यं, अथवा गृहस्थापेक्षया अल्पोऽपि प्रव्रज्यापयायो मानहेतुरेवेति, तत्र जन्मपर्यायो महानहिताय, यथा बाहुबलिना, एवमन्येऽपि यथासम्भवं वाच्याः, नवरं 'परियाले'त्ति परिवारः शिष्यादिः 'श्रुतं' पूर्वगतादि, उक्तं च-"जह जह बहुस्सुओ संमओ य सीसगणसंपरिवुडो य । अविणिच्छिओ य समए तह तह सिद्धंतपडिणीओ॥ १ ॥” इति, [यथा यथा बहुश्रुतः संमतश्च शिष्यगणसंपरिवृतश्च । अविनिश्चितश्च समये तथा तथा सिद्धान्तप्रत्यनीकः॥१॥] तपः-अनशनादि लाभोऽन्नादीनां पूजा-स्तवादिरूपा तत्पूर्वकः सत्कारो-वस्त्राभ्यर्चनं पूजायां वा आदरः पूजासत्कार इति । जातिः-मातृका पक्षः तया आर्याः-अपापा निर्दोषा जात्यार्याः विशुद्धमातृका इत्यर्थः, अंबढेत्याद्यनुष्टुप्रतिकृतिः, षडप्येता इभ्यजातय इति, इभमहन्तीतीभ्याः, यद्रव्यस्तूपान्तरित उच्छ्रितकदलिकादण्डो हस्ती न दृश्यते ते इभ्या इति श्रुतिः, तेषां जातय इभ्यजातयस्ता एता इति, कुलं पैतृका पक्षः, उग्रा आदिराजेनारक्षकत्वेन ये व्यवस्थापितास्तद्वंश्याश्च, ये तु गुरुत्वेन ते भोगास्तद्वंश्याश्च ये तु वयस्यतयाऽऽचरितास्ते राजन्यास्तद्वंश्याश्च इक्ष्वाकवः प्रथमप्रजापतिवंशजाः ज्ञाताः कुरवश्च महावीरशान्तिजिनपूर्वजाः, अथवैते लोकरूढितो ज्ञेयाः। इयं च जातिकुलार्यादिका लोकस्थितिरिति लोकस्थितिप्रत्यासत्त्या तामेवाह-'छविहे त्यादि, इदं पूर्वमेव व्याख्यातं, नवरमजीवा-औदारिकादिपुद्गलास्ते |जीवेषु प्रतिष्ठिताः-आश्रिताः, इदं चानवधारणं बोद्धव्यं, जीवविरहेणापि बहुतराणामजीवानामवस्थानात्, पृथिवीविरह
६स्थाना० उद्देशः ३ आत्मानात्मवन्तौ जातिकुलार्याः लो. कस्थितिः सू०४९६४९८
MAA
तु गुरुत्वेन जातयस्ता एता इत, यद्रव्यस्तूपान्तरिता
॥३५८
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org