________________
वृत्तिः
श्रीस्थानात “परिभासणा उ पढमा मंडलिबंधमि होइ बीया उ । चारग छविछेदादी भरहस्स चउबिहा नीई ॥१॥ इति ।[प्रगसूत्र- थमा परिभाषणैव देशनिर्वासे द्वितीया चारक छविच्छेदादिश्च भरतस्य चतुर्विधा नीतिः॥१॥]'चक्करयणेत्यादि, 'रत्नं
| निगद्यते तत् जातौ जातौ यदुत्कृष्ट मितिवचनात् चक्रादिजातिषु यानि वीर्यत उत्कृष्टानि तानि चक्ररत्नादीनि मन्तव्यानि, तत्र चक्रादीनि सप्तकेन्द्रियाणि-पृथिवीपरिणामरूपाणि, तेषां च प्रमाणं-"चक्कं छत्तं दंडो तिन्निवि एयाई वामतुल्लाई। चम्म दुहत्थदीहं बत्तीसं अंगुलाई असी ॥१॥ चउरंगुलो मणी पुण तस्सद्धं चेव होइ विच्छिन्नो । चउरंगुलप्पमाणा| सुवन्नवरकागणी नेया ॥१॥" [चक्रं छत्रं दण्डः त्रीण्यप्येतानि वामतुल्यानि । चर्म द्विहस्तदीर्घ द्वात्रिंशदंगुलान्यसिः | ॥१॥ मणिः पुनः चतुरंगुलः तदर्द्धमेव विस्तीर्णो भवति । सुवर्णवरकाकिणी चतुरंगुलप्रमाणा ज्ञेया ॥२॥] सेनापतिः-सैन्यनायको गृहपतिः-कोष्ठागारनियुक्तः वर्द्धकी-सूत्रधारः पुरोहितः-शान्तिकर्मकारीति, चतुर्दशाप्येतानि प्रत्येकं यक्षसहस्राधिष्ठितानीति । 'ओगार्ड'ति अवतीर्णा अवगाढ वा प्रकर्षप्राप्तामिति, अकाल:-अवर्षा, असाधवःअसंयताः गुरुषु-मातापितृधर्माचार्येषु 'मिच्छं' मिथ्याभावं विनयभ्रंशमित्यर्थः 'प्रतिपन्नः' आश्रितः, 'मणोहयत्ति मनसो मनसा वा दुःखिता-दुःखितत्वं दुःखकारित्वं वा द्रोहकत्वं वा, एवं 'वयदुहये'त्यपि व्याख्येयमिति । 'सम्मति | सम्यग्भाव विनयमित्यर्थः। एते च दुष्षमासुषमे संसारिणां दुःखाय सुखाय चेति संसारिप्ररूपणायाह
सत्तविहा संसारसमावन्नगा जीवा पं०, तं०–नेरतिता तिरिक्खजोणिता तिरिक्खजोणिणितो मणुस्सा मणुस्सीओ देवा देवीओ (सू० ५६०) सत्तविधे आउभेदे पं०, तं०-'अज्झवसाणनिमित्ते आहारे वेयणा पराघाते । फासे आणापाणू
SAUSAISOSAASAASAASASHOCK
७ स्थाना उद्देशः३ कुलकराद्याःनीतयः रनानि अवगाढदु. षमासुषमे सू०५५६५५९
॥३९९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org