________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ३७६ ॥
Jain Education 1
विरहितोपपातेन, यदाह - "चवीस मुहुत्ता १ सत्त अहोरत २ तह य पन्नरस ३ । मासो य ४ दो य ५ चउरो ६ छम्मासा विरहकालो उ ७ ॥ १ ॥ इति, [ चतुर्विंशतिर्मुहूर्त्ता सप्ताहोरात्राणि तथैव पंचदेश मासश्च द्वौ चत्वारः षण्मासाँ विरहकालः ॥ १ ॥ ] सिद्धिगतावुपपातो -गमनमात्रमुच्यते न जन्म, तद्धेतूनां सिद्धस्याभावादिति, इहोक्तम् - " एगसमओ जहन्नं उक्कोसेणं हवंति छम्मासा । विरहो सिद्धिगईए उब्वट्टणवजिया नियमा ॥ १ ॥” इति [ जघन्येनैकः समय उत्कृष्टतो भवंति षण्मासाः विरहः सिद्धिगतौ सा उद्वर्जनवर्जिता नियमात् ॥ १ ॥ ] शेषं सुगममिति । अनन्तरमुपपातस्य विरह उक्तः, उपपातश्चायुर्बन्धे सति भवतीत्यायुर्बन्धसूत्रप्रपचं छव्विहेत्यादिकमाह -
छव्विधे आउयबंधे पं० तं - जातिणामनिधत्ताउते गतिणामणिधत्ताउए ठितिनामनिधत्ताउते ओगाहणाणामनिधत्ताउते पएसणामनिधत्ताउए अणुभावणामनिहत्ताउते । नेरतियाणं छव्विद्दे आउयबंधे पं० तं० - जातिणामनिहत्ताउते जाव अणुभावनामणिहत्ताउए एवं जाव वेमाणियाणं । नेरइया णियमा छम्मासावसेसाउता परभवियाउयं पगरेंति, एवामेव असुरकुमारावि जाव थणियकुमारा, असंखेज्जवासाउता सन्निपंचिंदियतिरिक्खजोणिया नियमं छम्मासावसेसाउया परभवियाज्यं पगरेंति, असंखेज्जवासाडया सन्निमणुस्सा नियमं जाव पगरिंति, वाणमंतरा जोतिसवासिता वैमाणिता जहा णेरतिता (सू० ५३६) छव्विधे भावे पं० तं० - ओदतिते उवसमिते खतिते खतोवसमिते पारिणामिते सन्निवाइए ( सू० ५३७ ) सुगमश्चार्य, नवरं आयुषो बन्धः आयुर्बन्धः, तत्र जातिः - एकेन्द्रियजात्यादिः पञ्चधा सैव नाम-नाम्नः कर्म्मण उ| तरप्रकृतिविशेषो जीवपरिणामो वा तेन सह निघतं - निषिक्तं यदायुस्तज्जातिनामनिधत्तायुः, निषेकश्च कर्म्मपुद्गलानां
For Personal & Private Use Only
६ स्थाना० उद्देशः ३ आयुर्वन्धा
भावाश्व
सू०५३६५३७
॥ ३७६ ॥
www.ainelibrary.org