SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ अथ पञ्चमस्थानकम् - 000000000 व्याख्यातं चतुर्थमध्ययनं, साम्प्रतं सङ्ख्याक्रमसम्बद्धमेव पञ्चस्थानकाख्यं पञ्चममध्ययनं व्याख्यायते, अस्य चाय विशेषाभिसम्बन्धः-इहानन्तराध्ययने जीवाजीवतद्धर्माख्याः पदार्थाश्चतुःस्थानकावतारणेनाभिहिताः, इह तु त एव पञ्चस्थानकावतारणेनाभिधीयन्ते इत्यनेनाभिसम्बन्धेनायातस्यास्योद्देशकत्रयवतश्चतुरनुयोगद्वारवतोऽध्ययनस्य प्रथमोदेशको व्याख्यायते, अस्य च पूर्वोद्देशकेन सह सम्बन्धोऽधिकृताध्ययनवत् द्रष्टव्यः, तस्य चेदमादिसूत्रम् पंच महव्वया पं० तं०-सव्वातो पाणातिवायाओ वेरमणं ॥ जाव सव्वातो परिग्गहातो वेरमणं । पंचाणुव्वता पं० २० -थूलातो पाणाइवायातो वेरमणं थूलातो मुसावायातो वेरमणं थूलातो अदिन्नादाणातो वेरमणं सदारसंतोसे इच्छा परिमाणे ॥ (सू० ३८९) __ अस्य च पूर्वसूत्रेण सहायं सम्बन्धः-पूर्वसूत्रे अजीवानां परिणामविशेष उक्तः इह तु स एव जीवानामुच्यत इत्येवं | |सम्बन्धस्यास्य व्याख्या संहितादिक्रमेण, स च क्षुण्ण एव, नवरं पञ्चेति सङ्ख्यान्तरव्यवच्छेदः, तेन न चत्वारि, प्रथमपश्चिमतीर्थयोः पञ्चानामेव भावात् , महान्ति-वृहन्ति तानि च तानि व्रतानि च-नियमा महाव्रतानि, महत्त्वं चैषां सर्व स्था०४९ JainEducation For Personal & Private Use Only ww.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy