________________
श्रीस्थानागसूत्रवृत्तिः
॥४२३॥
ASHISHSASSASSA
कैको महानिधिश्चक्रवर्तिसम्बन्धी अष्टचक्रवालप्रतिष्ठान:-अष्टचक्रप्रतिष्ठितः, मञ्जुषावत्, तत्स्वरूप दम्-"नवजो. ८ स्थाना. यणविच्छिन्ना बारसदीहा समूसियां अट्ठ । जक्खसहस्सपरिवुडा चक्कट्ठपइडिया नववि ॥१॥" [नवापि नवयोजन
उद्देशः३ विस्तीर्णानि द्वादशदीर्घानि अष्टसमुच्छ्रितानि यक्षसहस्रपरिवृतानि चक्राष्टकप्रतिष्ठितानि ॥१॥] द्रव्यनिधानवक्तव्य
| आचार्यातोक्ता, भावनिधानभूतसमितिस्वरूपमाह-'अट्ठ समिई'त्यादि, सम्यगितिः-प्रवृत्तिः समितिः, ईर्यायां गमने समिति
वालोचक
योर्गुणाः श्चक्षुर्व्यापारपूर्वतयेतीर्यासमितिः, एवं भाषायां निरवद्यभाषणतः, एषणायामुद्गमादिदोषवर्जनता, आदाने-ब्रहणे भा.
प्रायश्चित्तं ण्डमात्राया:-उपकरणमात्राया भाण्डस्य वा-वस्त्राद्युपकरणस्य मृन्मयादिपात्रस्य वा मानस्य च-साधुभाजनविशेषस्य
मदा निक्षेपणायां च समितिः सुप्रत्युपेक्षितसुप्रमार्जितक्रमेणेति, उच्चारप्रश्रवणखेलसिवानजल्लानां पारिष्ठापनिकायां समितिः
सू०६०३स्थण्डिलविशुद्ध्यादिक्रमेण, खेलो-निष्ठीपनं सिंघानो-नासिकाश्लेष्मेति, मनसः कुशलतायां समिति, वाचोऽकुशलत्व
६०४ निरोधे समितिः, कायस्य स्थानादिषु समितिरिति ॥ समितिष्वतिचारादावालोचना देयेत्यालोचनाचार्ययालोचकक्षाधोः प्रायश्चित्तस्य च स्वरूपाभिधानाय सूत्रत्रयमाह
अहहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोतणा पडिच्छित्तए, तं०-आतारवं आहारवं ववहारवं ओबीलए पकुव्वत अपरिस्साती निजावते अवातरंसी । अढहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसमालोइत्तते, सं०-जातिसंपन्ने
॥४२३॥ कुलसंपन्ने विणयसंपन्ने णाणसंपन्ने दसणसंपन्ने चरित्तसंपन्ने खंते दंते (सू०६०४) अट्टविहे पायच्छिते पं० सं०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org