________________
वृत्तिः
५ स्थाना० उद्देशः३ श्रुतवाचनाशिक्षणहेतवः सू०४६८
श्रीस्थाना-IXन्मनोवाक्कायैः तद्भणितं भावप्रतिक्रमणं ॥१॥] विशेषविवक्षायां तूक्ता एवं चत्वारो भेदाः, यदाह-"मिच्छत्तपडिङ्गसूत्र- कमणं तहेव अस्संजमे पडिक्कमणं । कसायाण पडिक्कमणं जोगाण य अप्पसत्थाणं ॥१॥” इति । [मिथ्यात्वात्प्रति
क्रमणं तथैव चासंयमाप्रतिक्रमणं कषायेभ्यः प्रतिक्रमणं योगेभ्योऽप्रशस्तेभ्यश्च ॥१॥] भावप्रतिक्रमणं च श्रुतभावित
मतेरेव भवतीति श्रुतं वाचनीयं शिक्षणीयं चेत्येतद्वयोपदर्शनार्थ सूत्रे॥३५ ॥
पंचहिं ठाणेहिं सुत्तं वाएज्जा, तं०-संगहवयाते उवग्गहणट्ठयाते णिजरणट्ठयाते सुत्ते वा मे पजवयाते भविस्सति सुत्तस्स वा अवोच्छित्तिणयट्ठयाते । पंचहिं ठाणेहिं सुत्तं सिक्खिज्जा, तं०-णाणट्ठयाते दंसणट्ठयाते चरित्तट्टयाते वुग्गविमोतणट्ठयाते अहत्थे वा भावे जाणिस्सामीतिक? (सू० ४६८) 'पंचहीं त्यादि सुगम, नवरं सुत्तं-श्रुतं सूत्रमात्रं वा 'वाचयेत्' पाठयेत्, तत्र सङ्ग्रहः-शिष्याणां श्रुतोपादानं स ए-1 वार्थः-प्रयोजनं तस्मै सङ्ग्रहार्थाय सङ्ग्रह एव वाऽर्थो यस्य स सङ्ग्रहार्थस्तद्भावस्तत्ता तया सङ्ग्रहार्थतया श्रुतसङ्ग्रहो भवत्वेषामिति प्रयोजनेनेति भावः अथवैत एव मया सङ्गहीता भवन्ति-शिष्यीकृता भवन्तीति सङ्ग्रहार्थतया, तत्सङ्ग्रहायेति भावः, एवमुपग्रहार्थयोपग्रहार्थातया वा, एवं ह्येते भक्तपानवस्त्राद्युत्पादनसमर्थतयोपष्टम्भिता भवन्त्विति भावः, निर्जरार्थाय-निर्जरणमेवं मे कर्मणां भवत्विति, श्रुतं वा-ग्रन्थो 'मे' मम वाचयत इति गम्यते 'पर्यवजातं' जातविशेष स्फुटतया भविष्यतीति, अव्यवच्छित्त्या नयनं-श्रुतस्य कालान्तरप्रापणं अव्यवच्छित्तिनयः स एवार्थस्तस्मै इति । ज्ञान
॥३५०॥
dan Education International
For Personal & Private Use Only
www.janelibrary.org