________________
तत्त्वानां परिच्छेदो दर्शनं तेषामेव श्रद्धानं चारित्रं-सदनुष्ठानं व्युग्रहो-मिथ्याभिनिवेशस्तस्य तस्माद्वा परेषां विमोचन व्युग्रहविमोचनं तदर्थाय तदर्थतया वा, 'अहत्थे'त्ति यथास्थान्-यथावस्थितान् यथार्थान् वा-यथाप्रयोजनान् भावान्-जीवादीन् यथार्थान् वा-यथाद्रव्यान् भावान-पर्यायान् ज्ञास्यामीतिकृत्वा-इतिहेतोः शिक्षत इति । यथावस्थिताश्च भावा ऊर्द्वलोके सौधर्मादय इति तद्विषयं सूत्रत्रयं, तथाऽधोलोके नारकादयश्चतुर्विंशतिरिति तद्गतां चतुर्विंशति-15 सूत्री तथा तिर्यग्लोके जम्बूद्वीपादय इति तद्गतवस्तुविषयं च सूत्रचतुष्टयमाह
सोहम्मीसाणेसु णं कप्पेसु विमाणा पंचवण्णा पं० तं-किण्हा जाव सुकिल्ला १, सोहम्मीसाणेसु णं कप्पेसु विमाणा पंचजोयणसयाई उड्ढे उच्चत्तेणं पन्नत्ता २, बंभलोगलंततेसु णं कप्पेसु देवाणं भवधारणिज्जसरीरगा उक्कोसेणं पंचरयणी उड़े उच्चत्तेणं पं०३ । नेरइया णं पंचवन्ने पंचरसे पोग्गले बंधेसु वा बंधंति वा बंधिस्संति वा तं०-किण्हा जाव सुकिल्ले तित्ते जाव मधुरे, एवं जाव वेमाणिता २४ । ४ (सू० ४६९) जंबुद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं गंगा महानदी पंच महानदीओ समप्पेंति, तं०-जउणा सरऊ आदी कोसी मही १। जंबूमंदरस्स दाहिणणं सिंधुमहाणदी पंच महान
१ अधोलोकेऽपि ज्योतिष्कवैमानिकयोः स्वयं गमनं भवत्येव, विमानानि मा भूवन , पुद्गलोपचित्यादि तु तेषामेव निर्विमानानामपि, इति नाहतोऽधोलोकादौ लोके इति क्वचिद्विद्यमानोऽपि पाठः.
Jain Education iMMeaninal
For Personal & Private Use Only
wiwwwjainelibrary.org