SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ तामेव, प्रतिवस्तु व्यवस्थिताम् । तथैव दृश्यमानत्वाद्, व्यवहारयति देहिनः ॥ ४ ॥ तत्रर्जुसूत्रनीतिः स्यात्, शुद्धरस्तु पर्यायसंस्थिता । नश्वरस्यैव भावस्य, भावात् स्थितिवियोगतः ॥ ५ ॥ अतीतानागताकारकालसंस्पर्श वर्जितम् । वर्त्तमानतया सर्वमृजुसूत्रेण सूत्रयते ॥ ६ ॥ विरोधिलिङ्गसङ्ख्यादिभेदाद्भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं, शब्दः प्रत्यवतिष्ठते ॥ ७ ॥ तथाविधस्य तस्यापि वस्तुनः क्षणवृत्तिनः । ब्रूते समभिरूढस्तु, संज्ञाभेदेन भिन्नताम् ॥ ८ ॥ एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वादेवंभूतोऽभिमन्यते ॥ ९ ॥" अथ कथं सप्त नयशतान्यसङ्ख्या वा नयाः सप्तसु नयेष्वन्तर्भवन्तीति ?, उच्यते, यथा वक्तृविशेषादसङ्ख्येया अपि स्वराः सप्तसु स्वरेष्विति स्वराणामेव स्वरूपप्रतिपादनाय सत्त सरेत्यादि स्वरप्रकरणमाह सत्त सरा पं० तं०—सज्जे रिसभे गंधारे, मज्झिमे पंचमे सरे । धेवते चेव णिसाते, सरा सत्त वियाहिता ॥ १ ॥ एएसि णं सत्तं सराणं सत्त सरट्ठाणा पं० तं० - सज्जं तु अग्गजिब्भाते, उरेण रिसभं सरं । कंठुग्गतेण गंधारं, ' मज्झजिब्भाते मज्झिमं ॥ २ ॥ णासाए पंचमं ब्रूया, दंतोद्वेण य धेवतं । मुद्धाणेण य णेसातं, सरठाणा वियाहिता ॥ ३ ॥ सत्त सरा जीवनिस्सिता पं० तं० – सज्जं रखति मयूरो, कुकुडो रिसहं सरं । हंसो णदति गंधारं मज्झिमं तु गवेलगा || ४ || अह कुसुमसंभवे काले, कोइला पंचमं सरं । छटुं च सारसा कोंचा, णिसायं सत्तमं गता ॥ ५ ॥ सरा अजीवनिस्सिता पं०, तं० – सज्जं रखति मुइंगो, गोमुही रिसभं सरं । संखो णदति गंधारं, मज्झिमं पुण झल्लरी ॥ ६ ॥ चउचलणपतिट्ठाणा, गोहिया पंचमं सरं । आडंबरो रेवतिवं मद्दाभेरी य सत्तमं ॥ ७ ॥ एतेसि णं सत्तस Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy