SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रीखाना-8 गेभ्यः । पूजाहार्ये लोके ददत् दानपताकां हरति ॥१॥] ('आयकि'त्ति रोगी 'जुंगियंगों' व्यङ्गितः 'पूजाहार्येति पूजि- ५स्थाना० तपूजके> माहना-ब्राह्मणाः, तत्रोदाहरणं-लोयाणुग्गहकारिसु भूमीदेवेसु बहुफलं दाणं । अवि नाम बंभबंधुसु किं | उद्देशः ३ वृत्तिः पुण छक्कम्मनिरयाणं ॥१॥[लोकानुग्रहकारिषु ब्राह्मणेषु दानं बहुफलं ब्रह्मबंधुमात्रेष्वपि नाम किं पुनः षटुर्मनिर सर्वभावेन तेभ्यः ॥१॥] (बंभबंधुसुत्ति-जन्ममात्रेण ब्रह्मबान्धवेषु निर्गुणेष्वपीत्यर्थः, यजनादीनि षट् कर्माणीति > श्ववनीपको धर्मादिज्ञा॥३४२॥ नाज्ञाने यथा-"अवि नाम होज सुलभो गोणाईणं तणाइ आहारी। छिच्छिक्कारहयाणं नहु सुलभो होज सुणताणं ॥१॥ कालविजकेलासभवणा एए, गुज्झगा आगया महिं । चरति जक्खरूवेणं, पूयाऽपूया हिताऽहिता ॥२॥[अपि नाम गवादीनां याद्या:मतृणाद्याहारः सुलभो भवेत् । शीत्कारकरणहतानां शुनां नैव सुलभो भवेत् ॥१॥ एते कैलासभवना गुह्यका महीं आगता हालया: यक्षरूपेण चरन्ति ते पूजिता अपूजिता हिता अहिताः॥२॥1(पूजया हिता अपूजया त्वहिता इत्यर्थः>, श्रमणा:- हीसत्त्वापञ्चधा-निर्ग्रन्थाः शाक्यास्तापसा गैरिका आजीविकाश्चेति, तत्र शाक्यवनीपको यथा-"भुजंति चित्तकम्मट्ठिया व का-13 द्याः अनु. रुणियदाणरुइणो य । अवि कामगद्दभेसुविन नस्सए कि पुण जतीसु?॥१॥” इति, [चित्रकर्मस्थिताः इव कारुणिका श्रोतश्चारि त्वाद्या वदानरुचयश्च भुञ्जन्ति नाम । कामगर्दभेष्वपि न नश्यति किं पुनर्यतिषु?॥१॥] एवंमन्येऽपि तापसवनीपकादयो नीपकाः द्रष्टव्या इति । योऽयं वनीपक उक्तः स साधुविशेषः, साधुश्चाचेलो भवतीत्यचेलत्वस्य प्रशंसास्थानान्याह सू०४५०पंचहिं ठाणेहिं अचेलए पसत्थे भवति, तं०-अप्पा. पडिलेहा १ लाघविए पसत्थे २ रूवे वेसासिते ३ तवे अणुनाते ४५४ ॥३४२॥ । an d an temalara For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy