________________
श्रीखाना-8 गेभ्यः । पूजाहार्ये लोके ददत् दानपताकां हरति ॥१॥] ('आयकि'त्ति रोगी 'जुंगियंगों' व्यङ्गितः 'पूजाहार्येति पूजि- ५स्थाना० तपूजके> माहना-ब्राह्मणाः, तत्रोदाहरणं-लोयाणुग्गहकारिसु भूमीदेवेसु बहुफलं दाणं । अवि नाम बंभबंधुसु किं
| उद्देशः ३ वृत्तिः पुण छक्कम्मनिरयाणं ॥१॥[लोकानुग्रहकारिषु ब्राह्मणेषु दानं बहुफलं ब्रह्मबंधुमात्रेष्वपि नाम किं पुनः षटुर्मनिर
सर्वभावेन तेभ्यः ॥१॥] (बंभबंधुसुत्ति-जन्ममात्रेण ब्रह्मबान्धवेषु निर्गुणेष्वपीत्यर्थः, यजनादीनि षट् कर्माणीति > श्ववनीपको
धर्मादिज्ञा॥३४२॥
नाज्ञाने यथा-"अवि नाम होज सुलभो गोणाईणं तणाइ आहारी। छिच्छिक्कारहयाणं नहु सुलभो होज सुणताणं ॥१॥
कालविजकेलासभवणा एए, गुज्झगा आगया महिं । चरति जक्खरूवेणं, पूयाऽपूया हिताऽहिता ॥२॥[अपि नाम गवादीनां
याद्या:मतृणाद्याहारः सुलभो भवेत् । शीत्कारकरणहतानां शुनां नैव सुलभो भवेत् ॥१॥ एते कैलासभवना गुह्यका महीं आगता
हालया: यक्षरूपेण चरन्ति ते पूजिता अपूजिता हिता अहिताः॥२॥1(पूजया हिता अपूजया त्वहिता इत्यर्थः>, श्रमणा:- हीसत्त्वापञ्चधा-निर्ग्रन्थाः शाक्यास्तापसा गैरिका आजीविकाश्चेति, तत्र शाक्यवनीपको यथा-"भुजंति चित्तकम्मट्ठिया व का-13 द्याः अनु. रुणियदाणरुइणो य । अवि कामगद्दभेसुविन नस्सए कि पुण जतीसु?॥१॥” इति, [चित्रकर्मस्थिताः इव कारुणिका
श्रोतश्चारि
त्वाद्या वदानरुचयश्च भुञ्जन्ति नाम । कामगर्दभेष्वपि न नश्यति किं पुनर्यतिषु?॥१॥] एवंमन्येऽपि तापसवनीपकादयो
नीपकाः द्रष्टव्या इति । योऽयं वनीपक उक्तः स साधुविशेषः, साधुश्चाचेलो भवतीत्यचेलत्वस्य प्रशंसास्थानान्याह
सू०४५०पंचहिं ठाणेहिं अचेलए पसत्थे भवति, तं०-अप्पा. पडिलेहा १ लाघविए पसत्थे २ रूवे वेसासिते ३ तवे अणुनाते
४५४ ॥३४२॥
।
an d
an temalara
For Personal & Private Use Only
www.jainelibrary.org