________________
पाठान्तरे तं क्षुद्रव्यन्तराधिष्ठितं समयप्रसिद्ध विधिनोपशमयन्त इति, तथा 'अणुन्नवेमाण'त्ति तत्स्वजनादींस्तवरिष्ठापनायानुज्ञापयन्तः, 'तुसिणीए त्ति तूष्णींभावेन संप्रव्रजन्तस्तत्यरिष्ठापनार्थमागमानुज्ञातत्वात् सर्वमिदमाज्ञातिक्रमाय न भवतीति । छाद्मस्थिकश्चायं व्यवहारः प्राय उक्त इति छद्मस्थप्रस्तावादिदमाह
Jain Education International
छठाणाई छउमत्थे सव्वभावेणं ण जाणति ण पासति, तंजहा — धम्मत्थिकायमधम्मत्थिकातं आयासं जीवमसरीरपडिबद्धं परमाणुपोग्गलं सद्दं, एताणि चेव उप्पन्ननाणदंसणधरे अरहा जिणे जाव सव्वभावेणं जाणति पासति तं० — धम्मत्थि - कातं जाव सद्दं (सू० ४७८ ) छहिं ठाणेहिं सव्वजीवाणं णत्थि इड्डीति वा जुत्तीति वा, [जसेइ वा बलेति वा वीरिएड् वा पुरस्कार ] ( जाव ) परकमेति वा, तं० - जीवं वा अजीवं करणताते १ अजीवं वा जीवं करणताते २ एगसमपर्ण वा दो भासातो भासित्तते ३ सयं कडं वा कम्मं वेदेमि वा मा वा वेएमि ४ परमाणुपोग्गलं वा छिंदित्तए वा भिंदित्तए वा अगणिकातेण वा समोदहित्तते ५ बहिता वा लोगंता गमणताते ६ ( सू० ४७९) छज्जीवनिकाया पं० तं० पुढविकाइया जाव तसकाइया (सू० ४८० ) छ तारग्गहा, पं० तं० - सुके बुहे बहस्सति अंगारते सनिञ्चरे केतू ( सू० ४८१ ) छव्हा संसारसमान्नगा जीवा पं० तं०—पुढविकाइया जाव तसकाइया, पुढविकाइया छगइया छआगतिता पं० तं०—पुढविकातिते पुढविकाइएसु उववज्जमाणे पुढविकाइएहिंतो वा जाव तसकाइएहिंतो वा उववज्जेज्जा, सो चेवणं से पुढविकातिते, पुढविकातितत्तं विप्पजह्माणे पुढविकातितत्ताते वा जाव तसकातितत्ताते वा गच्छेज्जा, आउकातियावि छ - गतिता छआगतिता, एवं चेव जाव तसकातिता ( सू० ४८२ ) छव्विहा सव्वजीवा पं० तं ० - आमिणिबोहियणाणी
For Personal & Private Use Only
www.jainelibrary.org