________________
श्रीस्थानानसूत्रवृत्तिः
॥३७४॥
हेन्द्रवि.
ल्याए दोण्हपि ॥१॥"त्ति [प्रतिषिद्धेषु च द्वेषे ईषद्रागभावेऽपि च विहितेषु सामायिकमविशुद्धं द्वयोरपि समतायामभावे स्थाना०
शुद्धं ॥१॥] अयं चान्तिमपरिमन्थयोर्विशेषः-"आहारोवहिदेहेसु, इच्छालोभो उ सज्जई । नियाणकारी संग तु, कुरुते उद्देशः३ उद्धदेहिकं ॥१॥ [आहारोपधिदेहेषु इच्छालोभस्तु सजति । निदानकारी त्वौर्ध्वदेहिक संगं कुरुते ॥१॥] (पारलौकिक- प्रस्ताराःपमित्यर्थः>॥'कप्पठिईत्यादि, कल्पस्य-कल्पाद्युक्तसाध्वाचारस्य सामायिकच्छेदोपस्थापनीयादेः स्थितिः-मर्यादा कल्प-रिमन्थवः स्थितिः, तत्र सामायिककल्पस्थितिः-"सिज्जायरपिंडे या १ चाउज्जामे य २ पुरिसजिटे य ३। किइकम्मस्स य करणे ४४ वीरः सनचत्तारि अवट्ठिया कप्पा ॥१॥" [सामायिकसाधूनामवश्यं भाविन इत्यर्थः> “आचेलक्क १ देसिय २ सपडिक्कमणे ३ य कुमारमारायपिंडे ४ य । मासं ५"] पजोसवणा ६ छप्पेतेऽणवढिया कप्पा ॥२॥" नावश्यंभाविन इत्यर्थः, छेदोपस्थापनी | यकल्पस्थितिः-"आचेल १ कद्देसिय २ सेज्जायर ३ रायपिंड ४ कियकम्मे ५ । वय ६ जेट ७ पडिक्कमणे ८ मासं ९ | मानशपज्जोसवणकप्पे १०॥१॥ एतानि च तृतीयाध्ययनवज्ज्ञेयानि, 'निब्बिसमाणकप्पट्टिई, निविट्ठकप्पट्टिईत्ति परिहार-| |विशुद्धिकल्पं वहमाना निर्विशमानका यैरसौ व्यूढस्ते निर्विष्टास्तेषां या स्थितिः-मर्यादा सा तथा तत्र,"परिहारिय छम्मासे तह अणुपरिहारियावि छम्मासे । कप्पट्टिओ छमासे एते अट्ठारसवि मास ॥१॥" त्ति [परिहारकाः षण्मासाननुपरिहारिका अपि षण्मासान् । कल्पस्थितः षण्मासान् एतेऽष्टादश मासाः॥१॥] तथा जिनकल्पस्थितिः-"गच्छम्मि उ ॥३७४॥ निम्माया धीरा जाहे य गहियपरमत्था । अग्गहजोग्गअभिग्गह उविंति जिणकप्पियचरित्तं ॥१॥” इति [गच्छे निष्णातः। धीरो यदा च गृहीतपरमार्थः । अग्रहयोग्याभिग्रहे उपैति जिनकल्पिकचारित्रं ॥१॥] एवमादिका (अग्गहजोग्ग
| रीरे
सू०५२८| ५३२
For Personal & Private Use Only
dan Education International
www.jainelibrary.org