SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाअसूत्रवृत्तिः । ॥४०३॥ तं०-धम्मत्थिकायं अधम्मत्थिकार्य आगासत्थिकायं जीवं असरीरपडिबद्धं परमाणुपोग्गलं सई गंधं, एयाणि चेव उप्पन्नणाणे ७स्थाना० जाव जाणति पासति, तं०-धम्मत्थिगातं जाव गंधं (सू० ५६७) समणे भगवं महावीरे वयरोसभणारायसंघयणे उद्देशः३ समचउरंससंठाणसंठिते सत्त रयणीओ उडु उच्चत्तेणं हुत्था (सू० ५६८) सत्त विकहाओ पं०, तं०-इथिकहा भत्त- दर्शनानि कहा देसकहा रायकहा मिउकालणिता दसणभेयणी चरित्तभेयणी (सू० ५६९) आयरियउवज्झायस्स णं गणंसि सत्त - छद्मस्थवीअइसेसा पं०, तं०-आयरियउवज्झाए अंतो उवस्सगस्स पाते णिगिज्झिय २ पप्फोडेमाणे वा पमज्जमाणे वा णातिकमति, तरागवेद्यएवं जधा पंचट्ठाणे जाव बाहिं उवस्सगस्स एगरातं वा दुरातं वा वसमाणे नातिकमति, उवकरणातिसेसे भत्तपाणातिसेसे कर्माणि छ(सू० ५७०) सत्तविधे संजमे पं०, तं०-पुढविकातितसंजमे जाव तसकातितसंजमे अजीवकायसंजमे । सत्तविधे झस्थेतरअसंजमे पं०, तं०-पुढविकातितअसंजमे जाव तसकातितअसंणमे अजीवकायअसंजमे । सत्तविहे आरंभे पं० सं० ज्ञेयाज्ञेयाः पुढविकातितआरंभे जाव अजीवकातआरंभे । एवमणारंभेवि, एवं सारंभेवि, एवमसारंभेवि, एवं समारंभेवि, एवं अस वीरोच्चता | विकथा: मारंभेवि, जाव अजीवकायअसमारंभे (सू० ५७१) सूर्यतिश'दंसणे'त्यादि सुगम, परं सम्यग्दर्शन-सम्यक्त्वं मिथ्यादर्शन-मिथ्यात्वं सम्यग्मिथ्यादर्शनं-मिश्रमिति, एतच्च Pाया संय त्रिविधमपि दर्शनमोहनीयभेदानां क्षयक्षयोपशमोदयेभ्यो जायते तथाविधरुचिस्वभावं चेति, चक्षुर्दर्शनादि तु दर्शना सू०५६५वरणीयभेदचतुष्टयस्य यथासम्भवं क्षयोपशमक्षयाभ्यां जायते सामान्यग्रहणस्वभावं चेति, तदेवं श्रद्धानसामान्यग्रहण- ५७१ योदर्शनशब्दवाच्यत्वाद्दर्शनं सप्तधोक्तमिति । अनन्तरं केवलदर्शनमुक्तं, तच्च छद्मस्थावस्थाया अनन्तरं. भवतीति छद्म-P॥४.३॥ Jan Education For Personal & Private Use Only and.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy