SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ । स्तारकासंस्तृतत्वदर्शनात् , ततश्च क्रियमाणत्वेन प्रत्यक्षसिद्धेन कृतत्वधर्मोऽपनीयत इति भावना, आह च-"सक्ख चिय संथारो ण कन्जमाणो कडोत्ति मे जम्हा । बेइ जमाली सच्चं न कज्जमाणं कयं तम्हा ॥१॥” इति, [मम संस्तारकः |क्रियमाणः साक्षान्न कृत एवेति यस्मात् जमालिब्रवीति तस्मात् क्रियमाणं कृतं न सत्यं ॥१॥] यश्चैवं प्ररूपयन् स्थवि-13 रैरेवमुक्तः-हे आचार्य ! क्रियमाणं कृतमिति नाध्यक्षविरुद्धं, यदि हि क्रियमाणं-क्रियाविष्टं कृतं नेष्यते ततः क्रियानारम्भसमय इव पश्चादपि क्रियाऽभावे कथं तदिष्यत इति सदा प्रसङ्गः, क्रियाऽभावस्याविशिष्टत्वात् , यदप्युक्तं 'अर्द्ध| संस्तृतसंस्तारकासंस्तृतत्वदर्शनात्' तदप्ययुक्तं, यतो यद्यदा यत्राकाशदेशे वस्त्रमास्तीर्यते तत्तदा तत्रास्तीर्णमेव, एवं पाश्चात्यवस्त्रास्तरणसमये खल्वसावास्तीर्ण एवेति, आह च-"जं जत्थ नभोदेसे अत्थुवइ जत्थ जत्थ समयंमि । तं| तत्थ तत्थमत्थुयमत्थुव्वंतंपि तं चेव ॥१॥” इति, [यत्र नभोदेशे यस्मिन् यस्मिन् समये यदास्तीर्यते तसिंस्तस्मि|स्तदास्तीर्ण आस्तीर्यमानमपि तदेव ॥१॥] तदेवं विशिष्टसमयापेक्षीणि भगवद्वचनानीति, एवमपि प्रत्युक्तो यो न तत् प्रतिपन्नवान्, सोऽयं बहुरतधर्माचार्यः १ तथा तिष्यगुप्तः वसुनामधेयाचार्यस्य चतुर्दशपूर्वधरस्य शिष्यो, यो हि राजगृहे विहरन्नात्मप्रवादाभिधानपूर्वस्य 'एगे भंते ! जीवप्पएसे जीवेत्ति वत्तव्वं सिया?, नो इणमटे समटे, एवं दो तिन्नि संखेजा वा असंखेजा जाव एक्केणावि पएसेण ऊणे नो जीवेत्ति वत्तव्वं सिआ, जम्हा कसिणे पडिपुन्ने लोगागासपएसतुल्लप्पएसे जीवेति वत्तव्वं सिया' [एको भदन्त ! जीवप्रदेशो जीव इति वक्तव्यः स्यात् ?, नैषोऽर्थः समर्थः, एवं द्वौ त्रयः सङ्ख्यया ४ असङ्ख्येयावा यावदेकेनापि प्रदेशेनोनः जीव इति नो वक्तव्यः स्यात्, यस्मात् कृत्स्नः प्रतिपूर्णः लोकाकाशप्रदेशतुल्यप्रदेशः Jain Education a l For Personal & Private Use Only anelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy