SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना- |निधिष्ववतरन्ति, नव निधानतया व्यवह्रियन्त इत्यर्थः, तत्र ग्रामादीनामभिनवानां पुरातनानां च ये सन्निवेशा-निवे- ९ स्थाना. नसूत्र- शनानि ते नैसर्पनिधौ वर्तन्ते, नैसर्पनिधितया व्यवहियन्त इति भावः, तत्र ग्रामो-जनपदपायलोकाधिष्ठितः आकरो| उद्देशः ३ वृत्तिः यत्र सन्निवेशे लवणाधुत्पद्यते, न करो यत्रास्ति तन्नकरं पत्तनं-देशीस्थानं द्रोणमुखं-जलपथस्थलपथयुक्तं मडंबं-अ-16 निधान विद्यमानप्रत्यासन्नवसिम स्कन्धावारः-कटकनिवेशो गृहं-भवनमिति । 'गणित'गाहा, गणितस्य-दीनारादिपूगफला-12 प्रकरणं ॥४४९॥ दिलक्षणस्य, चकारस्य व्यवहितः सम्बन्धः स च दर्शयिष्यते, तथा बीजानां-तन्निबन्धनभूतानां तथा मानं सेतिकादि सू० ६७३ तद्विषयं यत्तदपि मानमेव धान्यादि मेयमिति भावः, तथोन्मानं-तुलाकर्षादि तद्विषयं यत्तदप्युन्मानं खण्डगुडादि धरिममित्यर्थः, ततो द्वन्द्वसमाहारः कार्यस्ततस्तस्य च, किमित्याह-यप्रमाणं, चकारो व्यवहितसम्बन्ध एव, तथैव दर्श यिष्यते, तत्साण्डुके भणितमिति लिङ्गपरिणामेन सम्बन्धः, तथा धान्यस्य-व्रीह्यादेबींजानां च-तद्विशेषाणामुसत्तिश्च Mया सा पाण्डु के-पाण्डुकनिधिविषया, तद्व्यापारोऽयमिति भावो, भणिता-उक्ता जिनादिभिरिति २। 'सव्वा' गाहा काकण्ठ्या ३। 'रयण'गाहा, अक्षरघटनैवं-रत्नान्येकेन्द्रियाणि चक्रादीनि सप्त पञ्चेन्द्रियाणि सेनापत्यादीनि सप्त उत्पद्यन्ते | -भवन्ति यानि चक्रवर्तिनस्तानि सर्वाणि 'सर्वरत्ने' सर्वरत्ननामनि निधौ द्रष्टव्यानीति ४। 'वत्थाणं'गाहा, वस्त्राणांवाससां योत्पत्तिः सामान्यतो या च विशेषतो निष्पत्तिः-सिद्धिः सर्वभक्तीनां-सर्ववस्त्रप्रकाराणां सर्वा वा भक्तयःप्रकारा येषां तानि तथा तेषां, किंभूतानां वस्त्राणामित्याह-रङ्गाणां-रङ्गवतां रक्तानामित्यर्थः, धौतानां-शुद्धस्वरूपाणां, ॥४४९॥ | सर्वैवैषा महापद्मे-महापद्मनिधिविषया ५। 'काले गाहा, 'काले' कालनामनि निधौ ‘कालज्ञानं' कालस्य शुभाशुभरूपस्य RAKASAKASANSAACAREER OSASSA PAIPAISHA Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy