________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ ३८३ ॥
Jain Education"
समणा वा माद्दा वा एवमाहंसु - अरूवी जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, छट्ठे विभंगणाणे ६ । अहावरे सत्तमे विभंगणाणे जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पज्जति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं पासइ सुहुमेणं वायुकातेणं फुडं पोग्गलकायं एतंतं वेतंतं चलंतं खुब्भंत फंदतं घट्टतं उदीरेंतं तं तं भावं परिणमंतं, तस्स णमेवं भवति — अत्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने, सव्वमिणं जीवा, संगतिता समणा वा माहणा वा एवमाहंसु — जीवा चेव अजीवा चेव, जे ते एवमाहंसु मिच्छं ते एव माहंसु, तस्स णमिमे चत्तारि Sairat or सम्ममुवगता भवति, तं० – पुढविकाइया आऊ तेऊ वाडकाइया, इच्चेतेहिं चउहिं जीवनिकाएहिं मिच्छादंड पवत्तेइ सत्तमे विभंगणाणे ७ । ( सू० ५४२ )
'सत्तविहे’त्यादि, ‘सप्तविधं' सप्तप्रकारं विरुद्धो वितथो वा अन्यथा वस्तुभङ्गो - वस्तुविकल्पो यस्मिंस्तद्विभङ्गं तच्च तज्ज्ञानं च साकारत्वादिति विभङ्गज्ञानं मिथ्यात्वसहितोऽवधिरित्यर्थः, 'एगदिसं'ति एकस्यां दिशि एकया दिशा पूर्वादिकयेत्यर्थः 'लोकाभिगमो' लोकावबोध इत्येकं विभङ्गज्ञानं, विभङ्गता चास्य शेषदिक्षु लोकस्यानभिगमेन तत्प्रतिषेधनादिति १, तथा पंचसु दिक्षु लोकाभिगमो नैकस्यां कस्यांचिदिति, इहापि विभङ्गता एकदिशि लोकनिषेधादिति २, क्रियामात्रस्यैव-प्राणातिपातादेजवैः क्रियमाणस्य दर्शनात्तद्धेतुकर्म्मणश्चादर्शनात् क्रियैवावरणं - कर्म्म यस्य स क्रियावरणः, कोऽसौ ?- जीव इत्यवष्टम्भपरं यद्विभङ्गं तत्तृतीयं विभङ्गता चास्य कर्म्मणोऽदर्शनेनानभ्युपगमादेवमुत्तरत्रापि विभङ्गताऽवसेयेति ३, 'मुयग्गे 'ति बाह्याभ्यन्तरपुद्गलरचितशरीरो जीव इत्यवष्टम्भवत्, भवनपत्यादिदेवानां बाह्याभ्यन्तरेपुङ्ग
For Personal & Private Use Only
७ स्थाना०
उद्देशः ३
सप्तधा
विभङ्ग
ज्ञानं
सू० ५४२
॥ ३८३ ॥
www.jainelibrary.org