________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥५०७॥
कोऽयं जन्मान्तरेऽभवत् ?, भगवानुवाच-अयं हि विजयवर्द्धमानकाभिधाने खेटे मकायीत्यभिधानो लंचोपचारादि- १०स्थाना. भिर्लोकोपतापकारी राष्ट्रकूटो बभूव, ततः षोडशरोगातङ्काभिभूतो मृतो नरकं गतः, ततः पापकर्मविपाकेन मृगापुत्रो
| उद्देशः३ लोष्टाकारोऽव्यक्तेन्द्रियो दुर्गन्धिर्जातः, ततो मृत्वा नरकं गन्ता इत्यादि तद्वक्तव्यताप्रतिपादकं प्रथममध्ययनं मृगापुत्र-131 छद्मस्थेतमुक्तमिति १, 'गोत्तासे'त्ति गोस्वासितवानिति गोत्रासः, अयं हि हस्तिनागपुरे भीमाभिधानकूटग्राहस्योत्पलाभिधा- राज्ञेयजेनायाः भार्यायाः पुत्रोऽभूत्, प्रसवकाले चानेन महापापसत्त्वेनाराव्या गावस्त्रासिताः, यौवने चायं गोमांसान्यनेकधा
याः कर्मभक्षितवान् ततो नारको जातः, ततो वाणिजग्रामनगरे विजयसार्थवाहभद्राभार्ययोरुज्झितकाभिधानः पुत्रो जातः, विपाकदस च कामध्वजगणिकार्थे राज्ञा तिलशो मांसच्छेदनेन तत्खादनेन च चतुष्पथे विडम्ब्य व्यापादितो नरकं जगामेति शाद्याः गोत्रासवक्तव्यताप्रतिबद्धं द्वितीयमध्ययनं गोत्रासमुच्यते, इदमेव चोज्झितकनाम्ना विपाकश्रुते उज्झितकमुच्यते २,
सू०७५५'अंडे'त्ति पुरिमतालनगरवास्तव्यस्य कुक्कुटाद्यनेकविधाण्डकभाण्डव्यवहारिणो वाणिजकस्य निन्नकाभिधानस्य पापवि
७५६ पाकप्रतिपादकमण्डमिति, स च निन्नको नरकं गतस्तत उद्वत्तोऽभग्नसेननामा पल्लीपतिर्जातः, स च पुरिमतालनगरवास्तव्येन निरन्तरं देशलूषणातिकोपितेन विश्वास्याऽऽनीय प्रत्येक नगरचत्वरेषु तदग्रतः पितृव्यपितृव्यानीप्रभृतिकं स्वजनवर्ग विनाश्य तिलशो मांसच्छेदनरुधिरमांसभोजनादिना कदर्थयित्वा निपातित इंति, विपाकश्रुते चाभग्नसेन इतीदमध्ययनमुच्यते ३, 'सगडेत्ति यावरे' शकटमिति चापरमध्ययनं, तत्र शाखांजन्यां नगर्या सुभद्राख्यसार्थवाहभद्रा
॥५०७॥ भिधानतद्भार्ययोः पुत्रः शकटः, स च सुसेनाभिधानामात्येन सुदर्शनाभिधानगणिकाव्यतिकरे सगणिको मांसच्छेदा-2
CHOCOCONCA-SCALCACCOCONOCOCON
dan Education International
For Personal & Private Use Only
www.jainelibrary.org