________________
प्रवेशः
श्रीस्थाना-13उद्यानं तु चम्पकवनाद्युपशोभितमिति, 'संपरिक्खिवित्त'त्ति संपरिक्षिष्य परिवार्य सन्निविशेत्-क्रीडाद्यर्थ गत आवासस्थाना० ङ्गसूत्र- कुर्यादिति पञ्चममिति, 'इच्चेही त्यादिना निगमनं, इह च पीठादीनामर्पणस्य ग्रहणव्यतिरेकेणासम्भवात् तद्रहणमप्य- उद्देशः २ वृत्ति नेनैव सङ्ग्रहीतं द्रष्टव्यमिति, भवन्ति चात्र गाथाः-"थंतेउरं च तिविहं जुन्नं नवयं च कन्नगाणं च । एकेकंपि य दु- अन्तःपुर
विहं सहाणे चेव परठाणे ॥१॥ एतेसामन्नयरं रन्नो अंतेउरं तु जो पविसे । सो आणाअणवत्थं मिच्छत्तविराहणं पावे ॥३१२॥XIMES
॥२॥ सद्दाइइंदियत्थोवओगदोसा न एसणं सोहे । सिंगारकहाकहणे एगयरुभए य बहुदोसा ॥ ३ ॥ बहियावि[नि-13 सू० ४१५ गतस्येत्यर्थः> होति दोसा केरिसिगा कहणगिण्हणाईआ । गब्बो बाउसिअत्तं सिंगाराणं च संभरणं ॥४॥ [स्यन्तःपुरं च त्रिविधं जीर्ण तारुणं च कन्यकानां च । एकैकमपि च द्विविधं स्वस्थाने परस्थाने चैव ॥१॥ एतेषामन्यतर-13 द्राज्ञोन्तःपुरं य एव प्रविशेत् स आज्ञानवस्थामिथ्यात्वविराधनाः प्राप्नुयात् ॥ २॥ शब्दादिष्विन्द्रियार्थेषूपयोगदोषेनै-18
षणां न शोधयेत् श्रृंगारकथाकथने एकतरोभयदोषाः बहुदोषाश्च ॥ ३ ॥ बहिरपि दोषा भवन्ति कीदृशाः कथनग्रहप्रणादिकाः गर्वो वाकुशिकत्वं श्रृंगाराणां स्मरणं च ॥४॥] "वितियपद [अपवाद इत्यर्थः> मणाभोगा १ वसहि 3
परिक्खेव २ सेजसंथारे ३ । हयमाई दुहाणं आवयमाणाण ४ कजेसु ५ ॥५॥” इति । [अनाभोगाद्वसतिपरिक्षेपात् |शय्यासंस्तारकार्थाय दुष्टानां हयादीनां आपतता (रक्षार्थ) कार्येषु प्रवेशे द्वितीयं पदं ॥१॥] अनन्तरमन्तःपुरसूत्रत्वात् स्त्रीगतमुक्तमधुनाऽपि तद्गतमेव क्रियाविशेषमाह
R॥३१२॥ पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं असंवसमाणीवि गभं धरेजा, तं०--इत्थी दुब्बियडा दुन्निसण्णा सुक्कपोग्गले अ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org