________________
धिद्विज्जा, सुक्कपोग्गलसंसिट्टे व से वत्थे अंतो जोणीते अणुपवेसेज्जा, सई वा सा सुकपोग्गले अणुपवेसेज्जा, परो व से सुक्कपोग्गले अणुपवेसेज्जा, सीओदगवियडेण वा से आयममाणीते सुकपोग्गला अणुपवेसेज्जा, इचेतेहिं पंचहिं ठाणेहिं जाव धरेज्जा १ । पंचहिं ठाणेहिं इत्थी पुरिसेण सद्धिं संवसमाणावि गन्धं नो धरेज्जा, तं०—अप्पत्तजोवणा १ अतिकंतजोवणा २ जातिवंझा ३ गेलन्नपुट्ठा ४ दोमणंसिया ५ इच्चेतेहिं पंचहिं ठाणेहिं जाव नो धरेज्जा २ । पंचहि ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणीवि नो गब्भं घरेजा, तं० – निञ्चोउया अणोउया वावन्नसोया वाविद्धसोया अनंगपडिसेवणी, इच्चेतेहि पंचहि ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणीवि गब्भं णो धरेजा ३ । पंचहिं ठाणेहिं इत्थी ० सं० — उउंमिणो णिगामपडिसेविणी तावि भवति, समागता वा से सुक्कपोग्गला पडिविद्धंसंति उदिने वा से पित्तसो - णिते पुरा वा देवकम्मणा पुत्तफले वा नो निद्दिट्ठे भवति, इश्वेतेहिं जाव नो घरेज्जा ४ । ( सू० ४१६ )
'पंचहिं' इत्यादि सूत्रचतुष्टयं कण्ठ्यं, नवरं 'दुब्वियड' त्ति विवृता - अनावृता सा चोत्तरीयापेक्षयाऽपि स्यादतो दुःशब्देन | विशेष्यते दुष्ठु विवृता दुर्विवृता परिधानवर्जितेत्यर्थः अथवा विवृतोरुका - दुर्व्विवृता, दुबिवृता या सती दुर्भिषण्णा- दुष्ठु | विरूपतयोपविष्टा गुह्यप्रदेशेन कथञ्चित्पुरुषनिसृष्टशुक्रपुद्गलवद्भूमिपट्टादिकमासनमाक्रम्य निविष्टा सा दुविवृत दुर्न्निषण्णेति शुक्रपुद्गलान् कथञ्चित्पुरुषनिसृष्टानासनस्थानधितिष्ठेत् -योन्याकर्षणेन संगृह्णीयात्, तथा शुक्रपुद्गलसंसृष्टं ' से' तस्याः स्त्रिया वस्त्रमन्तः - मध्ये योनावनुप्रविशेत्, इह च वस्त्रमित्युपलक्षणं तथाविधमन्यदपि केशिमातुः केशवत्कण्डूयनार्थं रक्तनिरोधनार्थ वा तया प्रयुक्तं सदनुप्रविशेद् अनाभोगेन वा तथाविधं वस्त्रं परिहितं सद् योनिमनुप्रविशेत्, तथा 'स्वयं' मिति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org