SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना- पुत्रार्थिनीत्वाच्छीलरक्षिकत्वाच्च 'से'ति सा शुक्रपुद्गलान् योनावनुप्रवेशयेत्, तथा 'परो वत्ति श्वश्रुप्रभृतिकः पुत्रा- ५ स्थाना० गसूत्र- र्थमेव 'से' तस्या योनाविति गम्यते, तथा 'वियडंति समयभाषया जलं तच्चानेकधेत्यत उच्यते-शीतोदकलक्षणं यद्वि- उद्देशः २ वृत्तिः कट-पल्वलादिगतमित्यर्थः तेन वा 'से' तस्या आचमत्याः पूर्वपतिता-उदकमध्यवर्तिनः शुक्रपुद्गलाः अनुप्रविशेयुरिति, गर्भधर इच्चेएही'त्यादि निगमनमिति । अप्राप्तयौवना प्राय आवर्षद्वादशकादातवाभावात् तथाऽतिक्रान्तयौवना वर्षाणां पञ्च- णाधरणे ॥३१३॥ पञ्चाशतः पञ्चाशतो वा आर्त्तवाभावादेव, यतोऽवाचि-"मासि मासि रजः स्त्रीणामजस्रं स्रवति व्यहम् । वत्सराद् द्वा- सू०४१६ दशावं, याति पञ्चाशतः क्षयम् ॥१॥ पूर्णषोडशवर्षा स्त्री, पूर्णविंशेन संगता । शुद्धे गर्भाशये १ मार्गे २, रक्त ४४ शुक्रे ५ ऽनिले ५ हृदि ६॥२॥ वीर्यवन्तं सुतं सूते, ततो न्यूनाब्दयोः पुनः। रोग्यल्पायुरधन्यो वा, गर्भो भवति नैव । वा ॥३॥” इति, शुद्ध-निर्दोषे गर्भाशयादिषट इत्यर्थः, तथा जातेः-जन्मत आरभ्य वन्ध्या-निर्बीजा जातिवन्ध्या, तथा ग्लान्येन-लानत्वेन स्पृष्टा ग्लान्यस्पृष्टा-रोगाहिता, तथा दौर्मनस्य-शोकाद्यस्ति यस्याः सा दौर्मनस्यिका तद्वा सञ्जा तमस्या इति दौर्मनस्थितेति, 'इच्चेएही'त्यादि निगमनं । 'नित्यं सदा न व्यहमेव ऋतू-रक्तप्रवृत्तिलक्षणो यस्याः सा भनित्यतुका, तथा न विद्यते ऋतू-रक्तरूपः शास्त्रप्रसिद्धो वा यस्याः सा अनृतुका, तथाहि-"ऋतुस्तु द्वादश निशाः, पूर्वास्तिस्रोऽत्र निन्दिताः। एकादशी च युग्मासु, स्यात्पुत्रोऽन्यासु कन्यका ॥१॥ पद्मं सङ्कोचमायाति, दिनेऽतीते 3 यथा तथा । ऋतावतीते योनिः सा, शुक्रं नैव प्रतीच्छति ॥२॥ मासेनोपचितं रक्तं, धमनीभ्यामृतौ पुनः । ईषत्कृष्णं ॥ ३१३॥ विगन्धं च, वायुर्योनिमुखानुदेद् ॥ ३॥” इति, तथा व्यापन्नं-विनष्टं रोगतः श्रोतो-गर्भाशयश्छिद्रलक्षणं यस्याः सा । तथाहि रकमवृत्तिलक्षण हा सञ्जा Jain Education For Personal & Private Use Only mainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy