SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ॐARS श्रीस्थाना- त"न्ति, [निर्यापकस्तथा करोति निर्वाहयति येन प्रायश्चित्तं] 'अवायदंसित्ति अपायान्-अनर्थान् शिष्यचित्तभङ्गा- स्थाना० गसूत्र- निर्वाहादीन् दुर्भिक्षदौर्बल्यादिकृतान् पश्यतीत्येवंशीलः, सम्यगनालोचनायां वा दुर्लभबोधिकत्वादीन् अपायान् शिष्यस्य | उद्देशः३ वृत्तिः ४ दर्शयतीति अपायदशीति, भणितं च-"दुब्भिक्खदुब्बलाई इहलोए जाणए अवाए उ । दंसेइ य परलोए दुल्लहबोहित्ति आचायो संसारे ॥१॥” इति, [दुर्भिक्षदुर्बलत्वादिकानिह लोकेऽपायान् ज्ञापयेत् दर्शयति च परलोके च संसारे दुर्लभबोधित्वमिति लोचक ॥४२४॥ ॥१॥] 'अत्तदोस'त्ति आत्मापराधमिति, जातिकुले मातापितृपक्षौ, तत्सम्पन्नःप्रायोऽकृत्यं न करोति, कृत्वापि पश्चात्तापा- योर्गुणाः दालोचयतीति तग्रहणं, यदाह-"जाईकुलसंपन्नो पायमकिच्चन सेवई किंचि। आसेविउं च पच्छा तग्गुणओ संममालोए प्रायश्चित्तं ॥१॥” इति, [जातिकुलसम्पन्नः प्रायः किंचिदकृत्यं न सेवते आसेव्य च पश्चात् तद्गुणतः सम्यगालोचयेत् ॥१॥] विनय- मदाः | सम्पन्नः सुखेनैवालोचयति, तथा ज्ञानसम्पन्नो दोषविपाक प्रायश्चित्तं वाऽवगच्छति, यतोऽवाचि-"नाणेण उ संपन्नो दो सू०६०५8 सविवागं वियाणिउं घोरं । आलोएइ सुहं चिय पायच्छित्तं च अवगच्छे ॥ १॥” इति, [ज्ञानसंपन्नस्तु घोरं दोषविपाक विज्ञाय सुखमेवालोचयति प्रायश्चित्तं वाऽवगच्छति ॥१॥दर्शनसम्पन्नःशुद्धोऽहमित्येवं श्रद्धत्ते, चारित्रसम्पन्नो भूयस्तमपराधं न करोति सम्यगालोचयति प्रायश्चित्तं च निर्वाहयतीति, उक्तं च-"सुद्धो तहत्ति सम्म सद्दहई दसणेण संपन्नो।। चरणेण उ संपन्नो न कुणइ भुजो तमवराहं ॥१॥” इति, [तथा शुद्ध इति सम्यक् श्रद्धत्ते दर्शनसम्पन्नः चरणसंप-31 ॥४२४ ।। नस्तु भूयस्तमपराध न करोति ॥१॥] क्षान्तः परुष भणितोऽप्याचायने रुष्यतीति, आह च-"खंतो आयरिएहिं फरुसं भणिओऽवि नवि रूसे"त्ति, [क्षान्तः आचार्यैः परुष भणितोऽपि नैव रुष्येत् ॥] दान्तः प्रायश्चित्तं दत्तं वोटु 4 % Jain Education i nal For Personal & Private Use Only 8 nelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy