SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ संसारसमावन्नगा जीवा पं० तं०-पुढविकाइया जाव वणस्तइकाइया बेईदिया जाव पंचिंदितत्ति १ पुढविकाइया नवगइया नवआगतिता पं० २०-पुढवीकाइए पुढविकाइएसु उववजमाणे पुढ विकाइएहिंतो वा जाव पंचिंदियेहिंतो वा उववज्जेज्जा, से चेवणं से पुढ विकाइए पुढविकायत्तं विपजहमाणे पुढविकाइयत्ताए जाव पंचिंदियत्ताते वा गच्छेज्जा २ एवमाउकाइयावि ३ जाव पंचिंदियत्ति १० णवविधा सव्वजीवा पं० २०-एगिदिया बेइंदिया तेइंदिया चउरिदिया नेरतिता पंचेंदियतिरिक्खजोणिया मणुस्सा देवा सिद्धा ११ अथवा णवविहा सव्वजीवा पं० तं०-पढमसमयनेरतिता अपढमसमयनेरतिता जाव अपढमसमयदेवा सिद्धा १२ । नवविहा सव्वजीवोगाहणा पं० तं०-पुढविकाइओगाहणा आउकाइओगाहणा जाव वणस्सइकायउगाहणा बेइंदियओगाहणा तेइंदियओगाहणा चरिंदियओगाहणा पंचिंदियओगाहणा १३ जीवाणं नवहिं ठाणेहिं संसारं वत्तिंसु वा वत्तंति वा वत्तिस्संति वा, तं०-पुढविकाइयत्ताए जाव पंचिंदियत्ताए १४ (सू० ६६६) णवहिं ठाणेहिं रोगुप्पत्ती सिया तं०-अञ्चासणाते अहितासणाते अतिणिदाए अतिजागरितेण उच्चारनिरोहेणं पासवणनिरोहेणं अद्धाणगमणेणं भोयणपडिकूलताते इंदियत्थविकोवणयाते १५ (सू० ६६७) 'अभिणंदणे त्यादि कण्ठ्यं । अभिनन्दनसुमतिजिनाभ्यां च सद्भूताः पदार्थाः प्ररूपितास्ते च नवेति तान् दर्शयनाह-'नव सम्भावे'त्यादि, सद्भावेन-परमार्थेनानुपचारणेत्यर्थः पदार्था-वस्तूनि सद्भावपदार्थाः, तद्यथा-जीवाः सुखदुःखज्ञानोपयोगलक्षणाः, अजीवास्तद्विपरीताः, पुण्य-शुभप्रकृतिरूपं कर्म पापं-तद्विपरीतं कमैव आश्रूयते-गृह्यते कर्मानेनेत्याश्रवः शुभाशुभकर्मादानहेतुरिति भावः, संवरः-आश्रवनिरोधो गुत्यादिभिः, निर्जरा विपाकात् तपसा वा स्था०७५] Jain Education For Personal & Private Use Only TIALLinelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy