________________
श्रीस्थानागसूत्रवृत्तिः
॥४४६॥
कर्मणां देशतः क्षपणा, बन्धः-आश्रवैरात्तस्य कर्मण आत्मना संयोगः, मोक्ष:-कृत्स्नकर्मक्षयादात्मनः स्वात्मन्यवस्था-ID९ स्थाना० नमिति, ननु जीवाजीवव्यतिरिक्ताः पुण्यादयो न सन्ति, तथाऽयुज्यमानत्वात् , तथाहि-पुण्यपापे कर्मणी बन्धोऽपि उद्देशः३ तदात्मक एव कर्म च पुद्गलपरिणामः पुद्गलाश्चाजीवा इति, आश्रवस्तु मिथ्यादर्शनादिरूपः परिणामो जीवस्य, स चात्मानं जिनान्तरं पुद्गलांश्च विरहय्य कोऽन्यः?, संवरोऽप्याश्रवनिरोधलक्षणो देशसर्वभेद आत्मनः परिणामो निवृत्तिरूपो, निर्जरा तु तत्त्वानि कर्मपरिशाटो जीवः कर्मणां यत् पार्थक्यमापादयति स्वशक्त्या, मोक्षोऽप्यात्मा समस्तकर्मविरहित इति, तस्माजी
सर्वजीवाः वाजीवौ सद्भावपदार्थाविति वक्तव्यं, अत एवोक्तमिहेव “जदत्थिं च णं लोए तं सव्वं दुप्पडोयारं, तंजहा-जीवच्चेअ
रोगहेतवः अजीवच्चे" अत्रोच्यते, सत्यमेतत्, किन्तु यावेव जीवाजीवपदार्थों सामान्येनोको तावेवेह विशेषतो नवधोक्तौ, सा
सू०६६६. मान्यविशेषात्मकत्वाद्वस्तुनः, तथेह मोक्षमार्गे शिष्यः प्रवर्तनीयो न सङ्ग्रहाभिधानमात्रमेव कर्त्तव्यं, स च यदैवमाख्यायते यदुताश्रवो बन्धो बन्धद्वारायाते च पुण्यपापे मुख्यानि तत्त्वानि संसारकारणानि संवरनिर्जरे च मोक्षस्य तदा संसारकारणत्यागेनेतरत्र प्रवर्तते नान्यथेत्यतः षटोपन्यासः मुख्यसाध्यख्यापनार्थ च मोक्षस्येति । अत्र च पदार्थनवके प्रथमो जीवपदार्थोऽतस्तद्भेदगत्यागत्यवगाहनासंसारनिर्वर्तनरोगोत्पत्तिकारणप्रतिपादनाय 'नवविहे'त्यादिसूत्रपञ्चदशकमाह, सुगम चेदं, नवरं अवगाहन्ते यस्यां सा अवगाहना-शरीरमिति, 'वतिंसुव'त्ति संसरणं निर्वर्तितवन्तः-अनुभूतवन्तः, एवमन्यदपि, 'अच्चासणयाए'त्ति अत्यन्तं-सततमासनं-उपवेशनं यस्य सोऽत्यासनस्तद्भावस्तत्ता तया, अर्थी
॥४४६॥ विकारादयो हि रोगा एतया उत्पद्यन्त इति अथवा अतिमात्रमशनमत्यशनं तदेवात्यशनता, दीर्घत्वं च प्राकृतत्वात्
Jain Education Internasonal
For Personal & Private Use Only
Dainelibrary.org