SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रवृत्तिः ॥३८५॥ सत्तविधे जोणिसंगधे पं० २०-अंडजा पोतजा जराउजा रसजा संसत्तगा संमुच्छिमा उभिगा, अंडगा सत्तगतिता सत्तागतित्ता पं० २०-अंडगे अंडगेसु उववजमाणे अंडतेहिंतो वा पोतजेहिंतो वा जाव उभिएहिंतो वा उववजेजा, से चेव णं से अंडते अंडगत्तं विप्पजहमाणे अंडगताते वा पोतगताते वा जाव उब्भियत्ताते वा गच्छेजा पोत्तगा सत्तगतिता सत्तागतित्ता, एवं चेव सत्तण्हवि गतिरागती भाणियव्वा, जाव उब्भियत्ति (सू० ५४३) आयरियउवज्झायस्स णं गणंसि सत्त संगहठाणा पं० तं०-आयरियउवज्झाए गणसि आणं वा धारणं वा सम्म पउंजित्ता भवति, एवं जधा पंचट्ठाणे जाव आयरियउवज्झाए गणंसि आपुच्छियचारि यावि भवति नो अणापुच्छियचारि यावि भवति, आय- . रियउवज्झाए गणंसि अणुप्पन्नाई उवगरणाई सम्म उप्पाइत्ता भवति, आयरियउवज्झाए गणंसि पुव्वुप्पन्नाई · उवकरणाई । सम्म सारक्खेत्ता संगोवित्ता भवति णो असम्मं सारक्खेत्ता संगोवित्ता भवइ । आयरियउवज्झायस्स णं गणंसि सत्त . असंगहठाणा पं० सं०-आयरियउवझाए गणंसि आणं वा धारणं वा नो सम्मं पउंजित्ता भवति, एवं जाव उवगरणाणं नो सम्मं सारक्खेत्ता संगोवेत्ता भवति (सू०५४४) सत्त पिंडेसणाओ पन्नत्तातो । सत्त पाणेसणाओ पन्नत्ताओ । सत्त उग्गहपडिमातो पन्नत्तातो । सत्तसत्तिकया पन्नत्ता । सत्त महज्झयणा पण्णत्ता । सत्तसत्तमिया णं भिक्खुपडिमा एकूणपण्णताते रातिदिएहिमेगेण य छण्णउएणं भिक्खासतेणं अहासुत्तं [अहा अत्थं ] जाव आराहियावि भवति (सू० ५४५) 'सत्तविहे'इत्यादि, योनिभिः-उत्पत्तिस्थानविशेषैर्जीवानां सङ्ग्रहः योनिसङ्ग्रहः, स च सप्तधा, योनिभेदात् सप्तधा |जीवा इत्यर्थः, अण्डजा:-पक्षिमत्स्यसादयः, पोतं-वस्त्रं तद्वजातापोतादिव वा बोहित्थाज्जाताः, अजरायुवेष्टिता इत्यर्थः, ७ स्थाना० उद्देशः३ अण्डता. दियोनिसंग्रहः गणसंग्रहेतरे | पिण्डपानैषणावग्रहाद्याः सू०५४३. ५४५ ॥३८५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy