SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ 20k श्रीस्थानागसूत्र वृत्तिः |९स्थाना० | उद्देशः३ महापद्म चरितं सू०६९३ ॥४६४॥ वतो बन्धहेत्वभावान्निर्गत उपलेपो यस्मादिति निरुपलेपः, एतदेवोपमानैरभिधीयते-'कंसपातीव मुक्कतोये' कांस्यपात्रीव-कांस्यभाजनविशेष इव मुक्तं-त्यक्तं न लग्नमित्यर्थः तोयमिव बन्धहेतुत्वात्तोयं-स्नेहो येन स मुक्ततोयः यथा भावनायामाचाराङ्गद्वितीयश्रुतस्कन्धपञ्चदशाध्ययने तथा अयं वर्णको वाच्य इति भावः, कियदरं यावदित्याह-जाव सुहुयेत्यादि, सुष्टु हुतं-क्षिप्तं घृतादीति गम्यते यस्मिन् स सुहुतः स चासौ हुताशनश्च-वह्निरिति सुहुतहुताशनस्तद्वत्तेजसा-ज्ञानरूपेण तपोरूपेण वा ज्वलन्-दीप्यमानः, अतिदिष्टपदानां सङ्ग्रहं गाथाभ्यामाह-कंसेगाहा, 'कुंजर' गाहा, 'कंसे'त्ति 'कंसपाईव मुक्कतोये संखेत्ति 'संखे इव निरङ्गणे' रङ्गणं-रागाद्युपरञ्जनं, तस्मान्निर्गत इत्यर्थः, 'जीवे'त्ति 'जीव इव अप्पडिहयगई' संयमे गतिः-प्रवृत्तिन हन्यते अस्य कथञ्चिदिति भावः, 'गगणे'त्ति 'गगनमिव निरा. लम्बणे' न कुलग्रामाद्यालम्बन इति भावः, 'वाये य'त्ति 'वायुरिव अप्पडिबद्धे' प्रामादिष्वेकरात्रादिवासात् 'सारयसलिले त्ति 'सारयसलिलं व सुद्धहियए' अकलुषमनस्त्वात् ,'पुक्खरपत्ते'त्ति 'पुक्खरपत्तंपिव निरुवलेवे' प्रतीतं, 'कुम्मे'त्ति 'कुम्मो इव गुत्तिंदिए' कच्छपो हि कदाचिदवयवपञ्चकेन गुप्तो भवत्येवमसावपीन्द्रियपञ्चकेनेति, 'विहगेत्ति 'विहग | इव विप्पमुक्के' मुक्तपरिच्छदत्वादनियतवासाच्चेति, 'खग्गे यत्ति 'खग्गिविसाणंव एगजाए' खड्गः-आटव्यो जीवस्तस्य विषाणं-शृङ्गं तदेकमेव भवति तद्वदेकजातः-एकभूतो रागादिसहायवैकल्यादिति, "भारुडेत्ति 'भारंडपक्खीव अप्पमत्ते' भारुण्डपक्षिणोः किलैकं शरीरं पृथग्ग्रीवं त्रिपादं च भवति, तौ चात्यन्तमप्रमत्ततयैव निर्वाहं लभेते इति तेनोपमेति ॥१॥ 'कुंजरे'त्ति 'कुंजरो इव सोंडीरे' हस्तीव शूरः कषायादिरिपून् प्रति, 'वसभे'त्ति 'वसभो इव जायथामे' 45 ॥४६४॥ Jain Education A n al For Personal & Private Use Only A mainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy