SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रवृत्तिः ॥४७७॥ पाश्रयस्य-वसतेरन्तः-मध्ये वर्तमानमौदारिकं मनुष्यादिसत्कं शरीरकं यद्युद्भिन्नं भवति तदा हस्तशताभ्यन्तरेऽस्वाध्यायिक भवति, अथानुद्भिन्नं तथापि कुत्सितत्वादाचरितत्वाच्च हस्तशतं वय॑ते, परिष्ठापिते तु तत्र तत्स्थानं शुद्ध भवतीति । पञ्चेन्द्रियशरीरमस्वाध्यायिकमित्यनन्तरमुक्तमिति पञ्चेन्द्रियाधिकारात्तदाश्रितसंयमासंयमसूत्रे गतार्थे । संयमासंयमाधिकारात् तद्विषयभूतानि सूक्ष्माणि प्ररूपयन्नाह दस सुहुमा पं० २०-पाणसुहुमे पणगसुहुमे जाव सिणेहसुहुमे गणियसुहुमे मंगसुहुमे (सू० ७१६) जंबूमंदिरदाहिणेणं गंगासिंधुमहानदीओ दस महानतीओ समप्पेंति, तं०-जणा १ सरऊ २ आवी ३ कोसी ४ मही ५ सिंधू ६ विवच्छा ७ विभासा ८ एरावती ९ चंद्रभागा १० । जंबूमंदरउत्तरेणं रत्तारत्तवतीओ महानदीओ दस महानदीओ समप्पेंति, तं०-किण्हा महाकिण्हा नीला महानीला तीरा महातीरा इंदा जाव महाभोगा (सू० ७१७) जंबुद्दीवे.२ भरहवासे दस रायहाणीओ पं० २०-चंपा १ महुरा २ वाणारसी ३ य सावत्थी ४ तहत सातेतं ५। हत्थिणउर ६ कंपिल्लं ७ मिहिला ८ कोसंबि ९ रायगिहं १०॥१॥ एयासु णं दुसरायहाणीसु दस रायाणो मुंडा भवेत्ता जाव पव्वतिता, तं०-भरहे सगरो मघवं सणंकुमारो संती कुंथू अरे महापउमे हरिसेणो जयणामे (सू० ७१८) जंबुद्दीवे २ मंदरे पव्वए दस जोयणसयाई उव्वेहेणं धरणितले दस जोयणसहस्साई विक्खंभेणं उवरिं दसजोयणसयाई विक्खंभेणं दसदसाइं जोयणसहस्साई सव्वग्गेणं पं० (सू० ७१९) जंबुद्दीवे २ मंदरस्स पव्वयस्स बहुमज्झदेसभागे इमीसे रयणप्पभाते पुढवीते उवरिमहेडिल्लेसु खुड्डगपतरेसु, एत्थ णमट्टपतेसिते रुयगे पं० जओ णमिमातो दस दिसाओ पवहंति, १०स्थाना. | उद्देश:३ | सूक्ष्माणि नधाराजधान्य: | मेरुः रुच कादिः सू०७१६७२० RSONABARACE ॥४७७॥ SANSAR dain Educati o nal For Personal & Private Use Only C a inelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy