________________
६
स्वरूपं
श्रीस्थाना- तत्प्रतिभाप्रतिघाताय नोजीवलक्षणं तृतीयं राशिं व्यवस्थाप्य तद्विद्यानां स्वविद्याभिः प्रतिघातकरणेन तं निगृह्य गुरु-15७ स्थाना० असूत्र- समीपमागत्य तन्निवेदितवान् , यश्च गुरुणा अभिहितो, यथा-गच्छ राजसभामनुप्रविश्य ब्रूहि राशित्रयप्ररूपणमपसि
उद्देशः३ वृत्तिः द्धान्तरूपं वादिपरिभवाय मया कृतमिति, ततो योऽभिमानादाचार्य प्रत्यवादीत्-यथा राशित्रयमेवास्ति, तथाहि
निहवजीवाः-संसारस्थादयः अजीवाः-घटादयः नोजीवास्तु दृष्टान्तसिद्धाः, यथा हि दण्डस्यादिमध्याग्राणि भवन्तीत्येवं ॥४१३॥ सर्वभावानां त्रैविध्यमिति, यश्च राजसमक्षमाचार्येण कुत्रिकापणे जीवयाचने पृथिव्यादिजीवलाभात् अजीवयाचने
सू० ५८७ अचेतनलेष्ट्वादिलाभात् नोजीवयाचनेऽचेतनलेष्वादिलाभाच्च निगृहीतः, सोऽयं त्रैराशिकधर्माचार्य इति ६ । तथा गोठामाहिल इति, यो हि दशपुरनगरे आर्यरक्षितस्वामिनि दिवं गते आचार्यश्रीदुर्बलिकापुष्पमित्रे गणं परिपाल-15 यति विन्ध्याभिधानसाधोरष्टमं कर्मप्रवादाभिधानं पूर्वमाचार्यादुपश्रुत्य प्रत्युच्चारयतः कर्मबन्धाधिकारे किञ्चित्कर्म जीवप्रदेशैः स्पृष्टमात्र कालान्तरस्थितिमप्राप्य विघटते शुष्ककुड्यापतितचूर्णमुष्टिवत् किश्चित्पुनः स्पृष्टं बद्धं च कालान्तरेण विघटते आर्द्रलेपकुड्ये सस्नेहचूर्णवत् किंचित्पुनः स्पृष्टं बद्धं निकाचितं जीवेन सहैकत्वमापन्नं कालान्तरेण वेद्यते इत्येवमाकर्योक्तवान्-नन्वेवं मोक्षाभावः प्रसजति, कथं ?, जीवात् कर्म न वियुज्यते, अन्योऽन्याविभागबद्धत्वात् , | स्वप्रदेशवत्, उक्तं च-"सोउं भणइ सदोसं वक्खाणमिणति पावइ जओ ते । मोक्खाभावो जीवप्पएसकम्माविभागाओ॥१॥ नहि कम्मं जीवाओ अवेइ अविभागओपएसव्व । तदणवगमादमोक्खो जुत्तमिणं तेण वक्खाणं ॥२॥"
॥४१३॥ 6 इति [ श्रुत्वा भणति इदं व्याख्यानं सदोषमिति यतो भवतां प्रामोति मोक्षाभावो जीवप्रदेशकर्मणोरविभागात् ॥१॥
Educson inte
For Personal & Private Use Only
www.jainelibrary.org